| Singular | Dual | Plural | |
| Nominativo |
प्रत्यक्षबन्धु
pratyakṣabandhu |
प्रत्यक्षबन्धुनी
pratyakṣabandhunī |
प्रत्यक्षबन्धूनि
pratyakṣabandhūni |
| Vocativo |
प्रत्यक्षबन्धो
pratyakṣabandho प्रत्यक्षबन्धु pratyakṣabandhu |
प्रत्यक्षबन्धुनी
pratyakṣabandhunī |
प्रत्यक्षबन्धूनि
pratyakṣabandhūni |
| Acusativo |
प्रत्यक्षबन्धु
pratyakṣabandhu |
प्रत्यक्षबन्धुनी
pratyakṣabandhunī |
प्रत्यक्षबन्धूनि
pratyakṣabandhūni |
| Instrumental |
प्रत्यक्षबन्धुना
pratyakṣabandhunā |
प्रत्यक्षबन्धुभ्याम्
pratyakṣabandhubhyām |
प्रत्यक्षबन्धुभिः
pratyakṣabandhubhiḥ |
| Dativo |
प्रत्यक्षबन्धुने
pratyakṣabandhune |
प्रत्यक्षबन्धुभ्याम्
pratyakṣabandhubhyām |
प्रत्यक्षबन्धुभ्यः
pratyakṣabandhubhyaḥ |
| Ablativo |
प्रत्यक्षबन्धुनः
pratyakṣabandhunaḥ |
प्रत्यक्षबन्धुभ्याम्
pratyakṣabandhubhyām |
प्रत्यक्षबन्धुभ्यः
pratyakṣabandhubhyaḥ |
| Genitivo |
प्रत्यक्षबन्धुनः
pratyakṣabandhunaḥ |
प्रत्यक्षबन्धुनोः
pratyakṣabandhunoḥ |
प्रत्यक्षबन्धूनाम्
pratyakṣabandhūnām |
| Locativo |
प्रत्यक्षबन्धुनि
pratyakṣabandhuni |
प्रत्यक्षबन्धुनोः
pratyakṣabandhunoḥ |
प्रत्यक्षबन्धुषु
pratyakṣabandhuṣu |