Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रत्यक्षबन्धु pratyakṣabandhu, n.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रत्यक्षबन्धु pratyakṣabandhu
प्रत्यक्षबन्धुनी pratyakṣabandhunī
प्रत्यक्षबन्धूनि pratyakṣabandhūni
Vocativo प्रत्यक्षबन्धो pratyakṣabandho
प्रत्यक्षबन्धु pratyakṣabandhu
प्रत्यक्षबन्धुनी pratyakṣabandhunī
प्रत्यक्षबन्धूनि pratyakṣabandhūni
Acusativo प्रत्यक्षबन्धु pratyakṣabandhu
प्रत्यक्षबन्धुनी pratyakṣabandhunī
प्रत्यक्षबन्धूनि pratyakṣabandhūni
Instrumental प्रत्यक्षबन्धुना pratyakṣabandhunā
प्रत्यक्षबन्धुभ्याम् pratyakṣabandhubhyām
प्रत्यक्षबन्धुभिः pratyakṣabandhubhiḥ
Dativo प्रत्यक्षबन्धुने pratyakṣabandhune
प्रत्यक्षबन्धुभ्याम् pratyakṣabandhubhyām
प्रत्यक्षबन्धुभ्यः pratyakṣabandhubhyaḥ
Ablativo प्रत्यक्षबन्धुनः pratyakṣabandhunaḥ
प्रत्यक्षबन्धुभ्याम् pratyakṣabandhubhyām
प्रत्यक्षबन्धुभ्यः pratyakṣabandhubhyaḥ
Genitivo प्रत्यक्षबन्धुनः pratyakṣabandhunaḥ
प्रत्यक्षबन्धुनोः pratyakṣabandhunoḥ
प्रत्यक्षबन्धूनाम् pratyakṣabandhūnām
Locativo प्रत्यक्षबन्धुनि pratyakṣabandhuni
प्रत्यक्षबन्धुनोः pratyakṣabandhunoḥ
प्रत्यक्षबन्धुषु pratyakṣabandhuṣu