Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षभूत pratyakṣabhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षभूतः pratyakṣabhūtaḥ
प्रत्यक्षभूतौ pratyakṣabhūtau
प्रत्यक्षभूताः pratyakṣabhūtāḥ
Vocative प्रत्यक्षभूत pratyakṣabhūta
प्रत्यक्षभूतौ pratyakṣabhūtau
प्रत्यक्षभूताः pratyakṣabhūtāḥ
Accusative प्रत्यक्षभूतम् pratyakṣabhūtam
प्रत्यक्षभूतौ pratyakṣabhūtau
प्रत्यक्षभूतान् pratyakṣabhūtān
Instrumental प्रत्यक्षभूतेन pratyakṣabhūtena
प्रत्यक्षभूताभ्याम् pratyakṣabhūtābhyām
प्रत्यक्षभूतैः pratyakṣabhūtaiḥ
Dative प्रत्यक्षभूताय pratyakṣabhūtāya
प्रत्यक्षभूताभ्याम् pratyakṣabhūtābhyām
प्रत्यक्षभूतेभ्यः pratyakṣabhūtebhyaḥ
Ablative प्रत्यक्षभूतात् pratyakṣabhūtāt
प्रत्यक्षभूताभ्याम् pratyakṣabhūtābhyām
प्रत्यक्षभूतेभ्यः pratyakṣabhūtebhyaḥ
Genitive प्रत्यक्षभूतस्य pratyakṣabhūtasya
प्रत्यक्षभूतयोः pratyakṣabhūtayoḥ
प्रत्यक्षभूतानाम् pratyakṣabhūtānām
Locative प्रत्यक्षभूते pratyakṣabhūte
प्रत्यक्षभूतयोः pratyakṣabhūtayoḥ
प्रत्यक्षभूतेषु pratyakṣabhūteṣu