| Singular | Dual | Plural |
| Nominativo |
प्रत्यक्षभूतः
pratyakṣabhūtaḥ
|
प्रत्यक्षभूतौ
pratyakṣabhūtau
|
प्रत्यक्षभूताः
pratyakṣabhūtāḥ
|
| Vocativo |
प्रत्यक्षभूत
pratyakṣabhūta
|
प्रत्यक्षभूतौ
pratyakṣabhūtau
|
प्रत्यक्षभूताः
pratyakṣabhūtāḥ
|
| Acusativo |
प्रत्यक्षभूतम्
pratyakṣabhūtam
|
प्रत्यक्षभूतौ
pratyakṣabhūtau
|
प्रत्यक्षभूतान्
pratyakṣabhūtān
|
| Instrumental |
प्रत्यक्षभूतेन
pratyakṣabhūtena
|
प्रत्यक्षभूताभ्याम्
pratyakṣabhūtābhyām
|
प्रत्यक्षभूतैः
pratyakṣabhūtaiḥ
|
| Dativo |
प्रत्यक्षभूताय
pratyakṣabhūtāya
|
प्रत्यक्षभूताभ्याम्
pratyakṣabhūtābhyām
|
प्रत्यक्षभूतेभ्यः
pratyakṣabhūtebhyaḥ
|
| Ablativo |
प्रत्यक्षभूतात्
pratyakṣabhūtāt
|
प्रत्यक्षभूताभ्याम्
pratyakṣabhūtābhyām
|
प्रत्यक्षभूतेभ्यः
pratyakṣabhūtebhyaḥ
|
| Genitivo |
प्रत्यक्षभूतस्य
pratyakṣabhūtasya
|
प्रत्यक्षभूतयोः
pratyakṣabhūtayoḥ
|
प्रत्यक्षभूतानाम्
pratyakṣabhūtānām
|
| Locativo |
प्रत्यक्षभूते
pratyakṣabhūte
|
प्रत्यक्षभूतयोः
pratyakṣabhūtayoḥ
|
प्रत्यक्षभूतेषु
pratyakṣabhūteṣu
|