| Singular | Dual | Plural |
Nominative |
प्रत्यक्षभोगः
pratyakṣabhogaḥ
|
प्रत्यक्षभोगौ
pratyakṣabhogau
|
प्रत्यक्षभोगाः
pratyakṣabhogāḥ
|
Vocative |
प्रत्यक्षभोग
pratyakṣabhoga
|
प्रत्यक्षभोगौ
pratyakṣabhogau
|
प्रत्यक्षभोगाः
pratyakṣabhogāḥ
|
Accusative |
प्रत्यक्षभोगम्
pratyakṣabhogam
|
प्रत्यक्षभोगौ
pratyakṣabhogau
|
प्रत्यक्षभोगान्
pratyakṣabhogān
|
Instrumental |
प्रत्यक्षभोगेण
pratyakṣabhogeṇa
|
प्रत्यक्षभोगाभ्याम्
pratyakṣabhogābhyām
|
प्रत्यक्षभोगैः
pratyakṣabhogaiḥ
|
Dative |
प्रत्यक्षभोगाय
pratyakṣabhogāya
|
प्रत्यक्षभोगाभ्याम्
pratyakṣabhogābhyām
|
प्रत्यक्षभोगेभ्यः
pratyakṣabhogebhyaḥ
|
Ablative |
प्रत्यक्षभोगात्
pratyakṣabhogāt
|
प्रत्यक्षभोगाभ्याम्
pratyakṣabhogābhyām
|
प्रत्यक्षभोगेभ्यः
pratyakṣabhogebhyaḥ
|
Genitive |
प्रत्यक्षभोगस्य
pratyakṣabhogasya
|
प्रत्यक्षभोगयोः
pratyakṣabhogayoḥ
|
प्रत्यक्षभोगाणाम्
pratyakṣabhogāṇām
|
Locative |
प्रत्यक्षभोगे
pratyakṣabhoge
|
प्रत्यक्षभोगयोः
pratyakṣabhogayoḥ
|
प्रत्यक्षभोगेषु
pratyakṣabhogeṣu
|