Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षभोग pratyakṣabhoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षभोगः pratyakṣabhogaḥ
प्रत्यक्षभोगौ pratyakṣabhogau
प्रत्यक्षभोगाः pratyakṣabhogāḥ
Vocative प्रत्यक्षभोग pratyakṣabhoga
प्रत्यक्षभोगौ pratyakṣabhogau
प्रत्यक्षभोगाः pratyakṣabhogāḥ
Accusative प्रत्यक्षभोगम् pratyakṣabhogam
प्रत्यक्षभोगौ pratyakṣabhogau
प्रत्यक्षभोगान् pratyakṣabhogān
Instrumental प्रत्यक्षभोगेण pratyakṣabhogeṇa
प्रत्यक्षभोगाभ्याम् pratyakṣabhogābhyām
प्रत्यक्षभोगैः pratyakṣabhogaiḥ
Dative प्रत्यक्षभोगाय pratyakṣabhogāya
प्रत्यक्षभोगाभ्याम् pratyakṣabhogābhyām
प्रत्यक्षभोगेभ्यः pratyakṣabhogebhyaḥ
Ablative प्रत्यक्षभोगात् pratyakṣabhogāt
प्रत्यक्षभोगाभ्याम् pratyakṣabhogābhyām
प्रत्यक्षभोगेभ्यः pratyakṣabhogebhyaḥ
Genitive प्रत्यक्षभोगस्य pratyakṣabhogasya
प्रत्यक्षभोगयोः pratyakṣabhogayoḥ
प्रत्यक्षभोगाणाम् pratyakṣabhogāṇām
Locative प्रत्यक्षभोगे pratyakṣabhoge
प्रत्यक्षभोगयोः pratyakṣabhogayoḥ
प्रत्यक्षभोगेषु pratyakṣabhogeṣu