| Singular | Dual | Plural |
| Nominative |
प्रत्यक्षभोगः
pratyakṣabhogaḥ
|
प्रत्यक्षभोगौ
pratyakṣabhogau
|
प्रत्यक्षभोगाः
pratyakṣabhogāḥ
|
| Vocative |
प्रत्यक्षभोग
pratyakṣabhoga
|
प्रत्यक्षभोगौ
pratyakṣabhogau
|
प्रत्यक्षभोगाः
pratyakṣabhogāḥ
|
| Accusative |
प्रत्यक्षभोगम्
pratyakṣabhogam
|
प्रत्यक्षभोगौ
pratyakṣabhogau
|
प्रत्यक्षभोगान्
pratyakṣabhogān
|
| Instrumental |
प्रत्यक्षभोगेण
pratyakṣabhogeṇa
|
प्रत्यक्षभोगाभ्याम्
pratyakṣabhogābhyām
|
प्रत्यक्षभोगैः
pratyakṣabhogaiḥ
|
| Dative |
प्रत्यक्षभोगाय
pratyakṣabhogāya
|
प्रत्यक्षभोगाभ्याम्
pratyakṣabhogābhyām
|
प्रत्यक्षभोगेभ्यः
pratyakṣabhogebhyaḥ
|
| Ablative |
प्रत्यक्षभोगात्
pratyakṣabhogāt
|
प्रत्यक्षभोगाभ्याम्
pratyakṣabhogābhyām
|
प्रत्यक्षभोगेभ्यः
pratyakṣabhogebhyaḥ
|
| Genitive |
प्रत्यक्षभोगस्य
pratyakṣabhogasya
|
प्रत्यक्षभोगयोः
pratyakṣabhogayoḥ
|
प्रत्यक्षभोगाणाम्
pratyakṣabhogāṇām
|
| Locative |
प्रत्यक्षभोगे
pratyakṣabhoge
|
प्रत्यक्षभोगयोः
pratyakṣabhogayoḥ
|
प्रत्यक्षभोगेषु
pratyakṣabhogeṣu
|