| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षभोगः
pratyakṣabhogaḥ
|
प्रत्यक्षभोगौ
pratyakṣabhogau
|
प्रत्यक्षभोगाः
pratyakṣabhogāḥ
|
Vocativo |
प्रत्यक्षभोग
pratyakṣabhoga
|
प्रत्यक्षभोगौ
pratyakṣabhogau
|
प्रत्यक्षभोगाः
pratyakṣabhogāḥ
|
Acusativo |
प्रत्यक्षभोगम्
pratyakṣabhogam
|
प्रत्यक्षभोगौ
pratyakṣabhogau
|
प्रत्यक्षभोगान्
pratyakṣabhogān
|
Instrumental |
प्रत्यक्षभोगेण
pratyakṣabhogeṇa
|
प्रत्यक्षभोगाभ्याम्
pratyakṣabhogābhyām
|
प्रत्यक्षभोगैः
pratyakṣabhogaiḥ
|
Dativo |
प्रत्यक्षभोगाय
pratyakṣabhogāya
|
प्रत्यक्षभोगाभ्याम्
pratyakṣabhogābhyām
|
प्रत्यक्षभोगेभ्यः
pratyakṣabhogebhyaḥ
|
Ablativo |
प्रत्यक्षभोगात्
pratyakṣabhogāt
|
प्रत्यक्षभोगाभ्याम्
pratyakṣabhogābhyām
|
प्रत्यक्षभोगेभ्यः
pratyakṣabhogebhyaḥ
|
Genitivo |
प्रत्यक्षभोगस्य
pratyakṣabhogasya
|
प्रत्यक्षभोगयोः
pratyakṣabhogayoḥ
|
प्रत्यक्षभोगाणाम्
pratyakṣabhogāṇām
|
Locativo |
प्रत्यक्षभोगे
pratyakṣabhoge
|
प्रत्यक्षभोगयोः
pratyakṣabhogayoḥ
|
प्रत्यक्षभोगेषु
pratyakṣabhogeṣu
|