| Singular | Dual | Plural |
Nominative |
प्रत्यक्षमणिरश्मिचक्रम्
pratyakṣamaṇiraśmicakram
|
प्रत्यक्षमणिरश्मिचक्रे
pratyakṣamaṇiraśmicakre
|
प्रत्यक्षमणिरश्मिचक्राणि
pratyakṣamaṇiraśmicakrāṇi
|
Vocative |
प्रत्यक्षमणिरश्मिचक्र
pratyakṣamaṇiraśmicakra
|
प्रत्यक्षमणिरश्मिचक्रे
pratyakṣamaṇiraśmicakre
|
प्रत्यक्षमणिरश्मिचक्राणि
pratyakṣamaṇiraśmicakrāṇi
|
Accusative |
प्रत्यक्षमणिरश्मिचक्रम्
pratyakṣamaṇiraśmicakram
|
प्रत्यक्षमणिरश्मिचक्रे
pratyakṣamaṇiraśmicakre
|
प्रत्यक्षमणिरश्मिचक्राणि
pratyakṣamaṇiraśmicakrāṇi
|
Instrumental |
प्रत्यक्षमणिरश्मिचक्रेण
pratyakṣamaṇiraśmicakreṇa
|
प्रत्यक्षमणिरश्मिचक्राभ्याम्
pratyakṣamaṇiraśmicakrābhyām
|
प्रत्यक्षमणिरश्मिचक्रैः
pratyakṣamaṇiraśmicakraiḥ
|
Dative |
प्रत्यक्षमणिरश्मिचक्राय
pratyakṣamaṇiraśmicakrāya
|
प्रत्यक्षमणिरश्मिचक्राभ्याम्
pratyakṣamaṇiraśmicakrābhyām
|
प्रत्यक्षमणिरश्मिचक्रेभ्यः
pratyakṣamaṇiraśmicakrebhyaḥ
|
Ablative |
प्रत्यक्षमणिरश्मिचक्रात्
pratyakṣamaṇiraśmicakrāt
|
प्रत्यक्षमणिरश्मिचक्राभ्याम्
pratyakṣamaṇiraśmicakrābhyām
|
प्रत्यक्षमणिरश्मिचक्रेभ्यः
pratyakṣamaṇiraśmicakrebhyaḥ
|
Genitive |
प्रत्यक्षमणिरश्मिचक्रस्य
pratyakṣamaṇiraśmicakrasya
|
प्रत्यक्षमणिरश्मिचक्रयोः
pratyakṣamaṇiraśmicakrayoḥ
|
प्रत्यक्षमणिरश्मिचक्राणाम्
pratyakṣamaṇiraśmicakrāṇām
|
Locative |
प्रत्यक्षमणिरश्मिचक्रे
pratyakṣamaṇiraśmicakre
|
प्रत्यक्षमणिरश्मिचक्रयोः
pratyakṣamaṇiraśmicakrayoḥ
|
प्रत्यक्षमणिरश्मिचक्रेषु
pratyakṣamaṇiraśmicakreṣu
|