Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षमणिरश्मिचक्र pratyakṣamaṇiraśmicakra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षमणिरश्मिचक्रम् pratyakṣamaṇiraśmicakram
प्रत्यक्षमणिरश्मिचक्रे pratyakṣamaṇiraśmicakre
प्रत्यक्षमणिरश्मिचक्राणि pratyakṣamaṇiraśmicakrāṇi
Vocative प्रत्यक्षमणिरश्मिचक्र pratyakṣamaṇiraśmicakra
प्रत्यक्षमणिरश्मिचक्रे pratyakṣamaṇiraśmicakre
प्रत्यक्षमणिरश्मिचक्राणि pratyakṣamaṇiraśmicakrāṇi
Accusative प्रत्यक्षमणिरश्मिचक्रम् pratyakṣamaṇiraśmicakram
प्रत्यक्षमणिरश्मिचक्रे pratyakṣamaṇiraśmicakre
प्रत्यक्षमणिरश्मिचक्राणि pratyakṣamaṇiraśmicakrāṇi
Instrumental प्रत्यक्षमणिरश्मिचक्रेण pratyakṣamaṇiraśmicakreṇa
प्रत्यक्षमणिरश्मिचक्राभ्याम् pratyakṣamaṇiraśmicakrābhyām
प्रत्यक्षमणिरश्मिचक्रैः pratyakṣamaṇiraśmicakraiḥ
Dative प्रत्यक्षमणिरश्मिचक्राय pratyakṣamaṇiraśmicakrāya
प्रत्यक्षमणिरश्मिचक्राभ्याम् pratyakṣamaṇiraśmicakrābhyām
प्रत्यक्षमणिरश्मिचक्रेभ्यः pratyakṣamaṇiraśmicakrebhyaḥ
Ablative प्रत्यक्षमणिरश्मिचक्रात् pratyakṣamaṇiraśmicakrāt
प्रत्यक्षमणिरश्मिचक्राभ्याम् pratyakṣamaṇiraśmicakrābhyām
प्रत्यक्षमणिरश्मिचक्रेभ्यः pratyakṣamaṇiraśmicakrebhyaḥ
Genitive प्रत्यक्षमणिरश्मिचक्रस्य pratyakṣamaṇiraśmicakrasya
प्रत्यक्षमणिरश्मिचक्रयोः pratyakṣamaṇiraśmicakrayoḥ
प्रत्यक्षमणिरश्मिचक्राणाम् pratyakṣamaṇiraśmicakrāṇām
Locative प्रत्यक्षमणिरश्मिचक्रे pratyakṣamaṇiraśmicakre
प्रत्यक्षमणिरश्मिचक्रयोः pratyakṣamaṇiraśmicakrayoḥ
प्रत्यक्षमणिरश्मिचक्रेषु pratyakṣamaṇiraśmicakreṣu