Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रत्यक्षमणिरश्मिचक्र pratyakṣamaṇiraśmicakra, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रत्यक्षमणिरश्मिचक्रम् pratyakṣamaṇiraśmicakram
प्रत्यक्षमणिरश्मिचक्रे pratyakṣamaṇiraśmicakre
प्रत्यक्षमणिरश्मिचक्राणि pratyakṣamaṇiraśmicakrāṇi
Vocativo प्रत्यक्षमणिरश्मिचक्र pratyakṣamaṇiraśmicakra
प्रत्यक्षमणिरश्मिचक्रे pratyakṣamaṇiraśmicakre
प्रत्यक्षमणिरश्मिचक्राणि pratyakṣamaṇiraśmicakrāṇi
Acusativo प्रत्यक्षमणिरश्मिचक्रम् pratyakṣamaṇiraśmicakram
प्रत्यक्षमणिरश्मिचक्रे pratyakṣamaṇiraśmicakre
प्रत्यक्षमणिरश्मिचक्राणि pratyakṣamaṇiraśmicakrāṇi
Instrumental प्रत्यक्षमणिरश्मिचक्रेण pratyakṣamaṇiraśmicakreṇa
प्रत्यक्षमणिरश्मिचक्राभ्याम् pratyakṣamaṇiraśmicakrābhyām
प्रत्यक्षमणिरश्मिचक्रैः pratyakṣamaṇiraśmicakraiḥ
Dativo प्रत्यक्षमणिरश्मिचक्राय pratyakṣamaṇiraśmicakrāya
प्रत्यक्षमणिरश्मिचक्राभ्याम् pratyakṣamaṇiraśmicakrābhyām
प्रत्यक्षमणिरश्मिचक्रेभ्यः pratyakṣamaṇiraśmicakrebhyaḥ
Ablativo प्रत्यक्षमणिरश्मिचक्रात् pratyakṣamaṇiraśmicakrāt
प्रत्यक्षमणिरश्मिचक्राभ्याम् pratyakṣamaṇiraśmicakrābhyām
प्रत्यक्षमणिरश्मिचक्रेभ्यः pratyakṣamaṇiraśmicakrebhyaḥ
Genitivo प्रत्यक्षमणिरश्मिचक्रस्य pratyakṣamaṇiraśmicakrasya
प्रत्यक्षमणिरश्मिचक्रयोः pratyakṣamaṇiraśmicakrayoḥ
प्रत्यक्षमणिरश्मिचक्राणाम् pratyakṣamaṇiraśmicakrāṇām
Locativo प्रत्यक्षमणिरश्मिचक्रे pratyakṣamaṇiraśmicakre
प्रत्यक्षमणिरश्मिचक्रयोः pratyakṣamaṇiraśmicakrayoḥ
प्रत्यक्षमणिरश्मिचक्रेषु pratyakṣamaṇiraśmicakreṣu