| Singular | Dual | Plural |
Nominative |
प्रत्यक्षरुचिदत्तीयम्
pratyakṣarucidattīyam
|
प्रत्यक्षरुचिदत्तीये
pratyakṣarucidattīye
|
प्रत्यक्षरुचिदत्तीयानि
pratyakṣarucidattīyāni
|
Vocative |
प्रत्यक्षरुचिदत्तीय
pratyakṣarucidattīya
|
प्रत्यक्षरुचिदत्तीये
pratyakṣarucidattīye
|
प्रत्यक्षरुचिदत्तीयानि
pratyakṣarucidattīyāni
|
Accusative |
प्रत्यक्षरुचिदत्तीयम्
pratyakṣarucidattīyam
|
प्रत्यक्षरुचिदत्तीये
pratyakṣarucidattīye
|
प्रत्यक्षरुचिदत्तीयानि
pratyakṣarucidattīyāni
|
Instrumental |
प्रत्यक्षरुचिदत्तीयेन
pratyakṣarucidattīyena
|
प्रत्यक्षरुचिदत्तीयाभ्याम्
pratyakṣarucidattīyābhyām
|
प्रत्यक्षरुचिदत्तीयैः
pratyakṣarucidattīyaiḥ
|
Dative |
प्रत्यक्षरुचिदत्तीयाय
pratyakṣarucidattīyāya
|
प्रत्यक्षरुचिदत्तीयाभ्याम्
pratyakṣarucidattīyābhyām
|
प्रत्यक्षरुचिदत्तीयेभ्यः
pratyakṣarucidattīyebhyaḥ
|
Ablative |
प्रत्यक्षरुचिदत्तीयात्
pratyakṣarucidattīyāt
|
प्रत्यक्षरुचिदत्तीयाभ्याम्
pratyakṣarucidattīyābhyām
|
प्रत्यक्षरुचिदत्तीयेभ्यः
pratyakṣarucidattīyebhyaḥ
|
Genitive |
प्रत्यक्षरुचिदत्तीयस्य
pratyakṣarucidattīyasya
|
प्रत्यक्षरुचिदत्तीययोः
pratyakṣarucidattīyayoḥ
|
प्रत्यक्षरुचिदत्तीयानाम्
pratyakṣarucidattīyānām
|
Locative |
प्रत्यक्षरुचिदत्तीये
pratyakṣarucidattīye
|
प्रत्यक्षरुचिदत्तीययोः
pratyakṣarucidattīyayoḥ
|
प्रत्यक्षरुचिदत्तीयेषु
pratyakṣarucidattīyeṣu
|