Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षरुचिदत्तीय pratyakṣarucidattīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षरुचिदत्तीयम् pratyakṣarucidattīyam
प्रत्यक्षरुचिदत्तीये pratyakṣarucidattīye
प्रत्यक्षरुचिदत्तीयानि pratyakṣarucidattīyāni
Vocative प्रत्यक्षरुचिदत्तीय pratyakṣarucidattīya
प्रत्यक्षरुचिदत्तीये pratyakṣarucidattīye
प्रत्यक्षरुचिदत्तीयानि pratyakṣarucidattīyāni
Accusative प्रत्यक्षरुचिदत्तीयम् pratyakṣarucidattīyam
प्रत्यक्षरुचिदत्तीये pratyakṣarucidattīye
प्रत्यक्षरुचिदत्तीयानि pratyakṣarucidattīyāni
Instrumental प्रत्यक्षरुचिदत्तीयेन pratyakṣarucidattīyena
प्रत्यक्षरुचिदत्तीयाभ्याम् pratyakṣarucidattīyābhyām
प्रत्यक्षरुचिदत्तीयैः pratyakṣarucidattīyaiḥ
Dative प्रत्यक्षरुचिदत्तीयाय pratyakṣarucidattīyāya
प्रत्यक्षरुचिदत्तीयाभ्याम् pratyakṣarucidattīyābhyām
प्रत्यक्षरुचिदत्तीयेभ्यः pratyakṣarucidattīyebhyaḥ
Ablative प्रत्यक्षरुचिदत्तीयात् pratyakṣarucidattīyāt
प्रत्यक्षरुचिदत्तीयाभ्याम् pratyakṣarucidattīyābhyām
प्रत्यक्षरुचिदत्तीयेभ्यः pratyakṣarucidattīyebhyaḥ
Genitive प्रत्यक्षरुचिदत्तीयस्य pratyakṣarucidattīyasya
प्रत्यक्षरुचिदत्तीययोः pratyakṣarucidattīyayoḥ
प्रत्यक्षरुचिदत्तीयानाम् pratyakṣarucidattīyānām
Locative प्रत्यक्षरुचिदत्तीये pratyakṣarucidattīye
प्रत्यक्षरुचिदत्तीययोः pratyakṣarucidattīyayoḥ
प्रत्यक्षरुचिदत्तीयेषु pratyakṣarucidattīyeṣu