Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रत्यक्षरुचिदत्तीय pratyakṣarucidattīya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रत्यक्षरुचिदत्तीयम् pratyakṣarucidattīyam
प्रत्यक्षरुचिदत्तीये pratyakṣarucidattīye
प्रत्यक्षरुचिदत्तीयानि pratyakṣarucidattīyāni
Vocativo प्रत्यक्षरुचिदत्तीय pratyakṣarucidattīya
प्रत्यक्षरुचिदत्तीये pratyakṣarucidattīye
प्रत्यक्षरुचिदत्तीयानि pratyakṣarucidattīyāni
Acusativo प्रत्यक्षरुचिदत्तीयम् pratyakṣarucidattīyam
प्रत्यक्षरुचिदत्तीये pratyakṣarucidattīye
प्रत्यक्षरुचिदत्तीयानि pratyakṣarucidattīyāni
Instrumental प्रत्यक्षरुचिदत्तीयेन pratyakṣarucidattīyena
प्रत्यक्षरुचिदत्तीयाभ्याम् pratyakṣarucidattīyābhyām
प्रत्यक्षरुचिदत्तीयैः pratyakṣarucidattīyaiḥ
Dativo प्रत्यक्षरुचिदत्तीयाय pratyakṣarucidattīyāya
प्रत्यक्षरुचिदत्तीयाभ्याम् pratyakṣarucidattīyābhyām
प्रत्यक्षरुचिदत्तीयेभ्यः pratyakṣarucidattīyebhyaḥ
Ablativo प्रत्यक्षरुचिदत्तीयात् pratyakṣarucidattīyāt
प्रत्यक्षरुचिदत्तीयाभ्याम् pratyakṣarucidattīyābhyām
प्रत्यक्षरुचिदत्तीयेभ्यः pratyakṣarucidattīyebhyaḥ
Genitivo प्रत्यक्षरुचिदत्तीयस्य pratyakṣarucidattīyasya
प्रत्यक्षरुचिदत्तीययोः pratyakṣarucidattīyayoḥ
प्रत्यक्षरुचिदत्तीयानाम् pratyakṣarucidattīyānām
Locativo प्रत्यक्षरुचिदत्तीये pratyakṣarucidattīye
प्रत्यक्षरुचिदत्तीययोः pratyakṣarucidattīyayoḥ
प्रत्यक्षरुचिदत्तीयेषु pratyakṣarucidattīyeṣu