Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षवाद pratyakṣavāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षवादः pratyakṣavādaḥ
प्रत्यक्षवादौ pratyakṣavādau
प्रत्यक्षवादाः pratyakṣavādāḥ
Vocative प्रत्यक्षवाद pratyakṣavāda
प्रत्यक्षवादौ pratyakṣavādau
प्रत्यक्षवादाः pratyakṣavādāḥ
Accusative प्रत्यक्षवादम् pratyakṣavādam
प्रत्यक्षवादौ pratyakṣavādau
प्रत्यक्षवादान् pratyakṣavādān
Instrumental प्रत्यक्षवादेन pratyakṣavādena
प्रत्यक्षवादाभ्याम् pratyakṣavādābhyām
प्रत्यक्षवादैः pratyakṣavādaiḥ
Dative प्रत्यक्षवादाय pratyakṣavādāya
प्रत्यक्षवादाभ्याम् pratyakṣavādābhyām
प्रत्यक्षवादेभ्यः pratyakṣavādebhyaḥ
Ablative प्रत्यक्षवादात् pratyakṣavādāt
प्रत्यक्षवादाभ्याम् pratyakṣavādābhyām
प्रत्यक्षवादेभ्यः pratyakṣavādebhyaḥ
Genitive प्रत्यक्षवादस्य pratyakṣavādasya
प्रत्यक्षवादयोः pratyakṣavādayoḥ
प्रत्यक्षवादानाम् pratyakṣavādānām
Locative प्रत्यक्षवादे pratyakṣavāde
प्रत्यक्षवादयोः pratyakṣavādayoḥ
प्रत्यक्षवादेषु pratyakṣavādeṣu