| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षवादः
pratyakṣavādaḥ
|
प्रत्यक्षवादौ
pratyakṣavādau
|
प्रत्यक्षवादाः
pratyakṣavādāḥ
|
Vocativo |
प्रत्यक्षवाद
pratyakṣavāda
|
प्रत्यक्षवादौ
pratyakṣavādau
|
प्रत्यक्षवादाः
pratyakṣavādāḥ
|
Acusativo |
प्रत्यक्षवादम्
pratyakṣavādam
|
प्रत्यक्षवादौ
pratyakṣavādau
|
प्रत्यक्षवादान्
pratyakṣavādān
|
Instrumental |
प्रत्यक्षवादेन
pratyakṣavādena
|
प्रत्यक्षवादाभ्याम्
pratyakṣavādābhyām
|
प्रत्यक्षवादैः
pratyakṣavādaiḥ
|
Dativo |
प्रत्यक्षवादाय
pratyakṣavādāya
|
प्रत्यक्षवादाभ्याम्
pratyakṣavādābhyām
|
प्रत्यक्षवादेभ्यः
pratyakṣavādebhyaḥ
|
Ablativo |
प्रत्यक्षवादात्
pratyakṣavādāt
|
प्रत्यक्षवादाभ्याम्
pratyakṣavādābhyām
|
प्रत्यक्षवादेभ्यः
pratyakṣavādebhyaḥ
|
Genitivo |
प्रत्यक्षवादस्य
pratyakṣavādasya
|
प्रत्यक्षवादयोः
pratyakṣavādayoḥ
|
प्रत्यक्षवादानाम्
pratyakṣavādānām
|
Locativo |
प्रत्यक्षवादे
pratyakṣavāde
|
प्रत्यक्षवादयोः
pratyakṣavādayoḥ
|
प्रत्यक्षवादेषु
pratyakṣavādeṣu
|