| Singular | Dual | Plural | |
| Nominative |
प्रत्यक्षवादि
pratyakṣavādi |
प्रत्यक्षवादिनी
pratyakṣavādinī |
प्रत्यक्षवादीनि
pratyakṣavādīni |
| Vocative |
प्रत्यक्षवादि
pratyakṣavādi प्रत्यक्षवादिन् pratyakṣavādin |
प्रत्यक्षवादिनी
pratyakṣavādinī |
प्रत्यक्षवादीनि
pratyakṣavādīni |
| Accusative |
प्रत्यक्षवादि
pratyakṣavādi |
प्रत्यक्षवादिनी
pratyakṣavādinī |
प्रत्यक्षवादीनि
pratyakṣavādīni |
| Instrumental |
प्रत्यक्षवादिना
pratyakṣavādinā |
प्रत्यक्षवादिभ्याम्
pratyakṣavādibhyām |
प्रत्यक्षवादिभिः
pratyakṣavādibhiḥ |
| Dative |
प्रत्यक्षवादिने
pratyakṣavādine |
प्रत्यक्षवादिभ्याम्
pratyakṣavādibhyām |
प्रत्यक्षवादिभ्यः
pratyakṣavādibhyaḥ |
| Ablative |
प्रत्यक्षवादिनः
pratyakṣavādinaḥ |
प्रत्यक्षवादिभ्याम्
pratyakṣavādibhyām |
प्रत्यक्षवादिभ्यः
pratyakṣavādibhyaḥ |
| Genitive |
प्रत्यक्षवादिनः
pratyakṣavādinaḥ |
प्रत्यक्षवादिनोः
pratyakṣavādinoḥ |
प्रत्यक्षवादिनाम्
pratyakṣavādinām |
| Locative |
प्रत्यक्षवादिनि
pratyakṣavādini |
प्रत्यक्षवादिनोः
pratyakṣavādinoḥ |
प्रत्यक्षवादिषु
pratyakṣavādiṣu |