Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षवादिन् pratyakṣavādin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्रत्यक्षवादि pratyakṣavādi
प्रत्यक्षवादिनी pratyakṣavādinī
प्रत्यक्षवादीनि pratyakṣavādīni
Vocative प्रत्यक्षवादि pratyakṣavādi
प्रत्यक्षवादिन् pratyakṣavādin
प्रत्यक्षवादिनी pratyakṣavādinī
प्रत्यक्षवादीनि pratyakṣavādīni
Accusative प्रत्यक्षवादि pratyakṣavādi
प्रत्यक्षवादिनी pratyakṣavādinī
प्रत्यक्षवादीनि pratyakṣavādīni
Instrumental प्रत्यक्षवादिना pratyakṣavādinā
प्रत्यक्षवादिभ्याम् pratyakṣavādibhyām
प्रत्यक्षवादिभिः pratyakṣavādibhiḥ
Dative प्रत्यक्षवादिने pratyakṣavādine
प्रत्यक्षवादिभ्याम् pratyakṣavādibhyām
प्रत्यक्षवादिभ्यः pratyakṣavādibhyaḥ
Ablative प्रत्यक्षवादिनः pratyakṣavādinaḥ
प्रत्यक्षवादिभ्याम् pratyakṣavādibhyām
प्रत्यक्षवादिभ्यः pratyakṣavādibhyaḥ
Genitive प्रत्यक्षवादिनः pratyakṣavādinaḥ
प्रत्यक्षवादिनोः pratyakṣavādinoḥ
प्रत्यक्षवादिनाम् pratyakṣavādinām
Locative प्रत्यक्षवादिनि pratyakṣavādini
प्रत्यक्षवादिनोः pratyakṣavādinoḥ
प्रत्यक्षवादिषु pratyakṣavādiṣu