Singular | Dual | Plural | |
Nominative |
प्रत्यक्षवादि
pratyakṣavādi |
प्रत्यक्षवादिनी
pratyakṣavādinī |
प्रत्यक्षवादीनि
pratyakṣavādīni |
Vocative |
प्रत्यक्षवादि
pratyakṣavādi प्रत्यक्षवादिन् pratyakṣavādin |
प्रत्यक्षवादिनी
pratyakṣavādinī |
प्रत्यक्षवादीनि
pratyakṣavādīni |
Accusative |
प्रत्यक्षवादि
pratyakṣavādi |
प्रत्यक्षवादिनी
pratyakṣavādinī |
प्रत्यक्षवादीनि
pratyakṣavādīni |
Instrumental |
प्रत्यक्षवादिना
pratyakṣavādinā |
प्रत्यक्षवादिभ्याम्
pratyakṣavādibhyām |
प्रत्यक्षवादिभिः
pratyakṣavādibhiḥ |
Dative |
प्रत्यक्षवादिने
pratyakṣavādine |
प्रत्यक्षवादिभ्याम्
pratyakṣavādibhyām |
प्रत्यक्षवादिभ्यः
pratyakṣavādibhyaḥ |
Ablative |
प्रत्यक्षवादिनः
pratyakṣavādinaḥ |
प्रत्यक्षवादिभ्याम्
pratyakṣavādibhyām |
प्रत्यक्षवादिभ्यः
pratyakṣavādibhyaḥ |
Genitive |
प्रत्यक्षवादिनः
pratyakṣavādinaḥ |
प्रत्यक्षवादिनोः
pratyakṣavādinoḥ |
प्रत्यक्षवादिनाम्
pratyakṣavādinām |
Locative |
प्रत्यक्षवादिनि
pratyakṣavādini |
प्रत्यक्षवादिनोः
pratyakṣavādinoḥ |
प्रत्यक्षवादिषु
pratyakṣavādiṣu |