Singular | Dual | Plural | |
Nominativo |
प्रत्यक्षवादि
pratyakṣavādi |
प्रत्यक्षवादिनी
pratyakṣavādinī |
प्रत्यक्षवादीनि
pratyakṣavādīni |
Vocativo |
प्रत्यक्षवादि
pratyakṣavādi प्रत्यक्षवादिन् pratyakṣavādin |
प्रत्यक्षवादिनी
pratyakṣavādinī |
प्रत्यक्षवादीनि
pratyakṣavādīni |
Acusativo |
प्रत्यक्षवादि
pratyakṣavādi |
प्रत्यक्षवादिनी
pratyakṣavādinī |
प्रत्यक्षवादीनि
pratyakṣavādīni |
Instrumental |
प्रत्यक्षवादिना
pratyakṣavādinā |
प्रत्यक्षवादिभ्याम्
pratyakṣavādibhyām |
प्रत्यक्षवादिभिः
pratyakṣavādibhiḥ |
Dativo |
प्रत्यक्षवादिने
pratyakṣavādine |
प्रत्यक्षवादिभ्याम्
pratyakṣavādibhyām |
प्रत्यक्षवादिभ्यः
pratyakṣavādibhyaḥ |
Ablativo |
प्रत्यक्षवादिनः
pratyakṣavādinaḥ |
प्रत्यक्षवादिभ्याम्
pratyakṣavādibhyām |
प्रत्यक्षवादिभ्यः
pratyakṣavādibhyaḥ |
Genitivo |
प्रत्यक्षवादिनः
pratyakṣavādinaḥ |
प्रत्यक्षवादिनोः
pratyakṣavādinoḥ |
प्रत्यक्षवादिनाम्
pratyakṣavādinām |
Locativo |
प्रत्यक्षवादिनि
pratyakṣavādini |
प्रत्यक्षवादिनोः
pratyakṣavādinoḥ |
प्रत्यक्षवादिषु
pratyakṣavādiṣu |