Singular | Dual | Plural | |
Nominative |
प्रत्यक्षवृत्तिः
pratyakṣavṛttiḥ |
प्रत्यक्षवृत्ती
pratyakṣavṛttī |
प्रत्यक्षवृत्तयः
pratyakṣavṛttayaḥ |
Vocative |
प्रत्यक्षवृत्ते
pratyakṣavṛtte |
प्रत्यक्षवृत्ती
pratyakṣavṛttī |
प्रत्यक्षवृत्तयः
pratyakṣavṛttayaḥ |
Accusative |
प्रत्यक्षवृत्तिम्
pratyakṣavṛttim |
प्रत्यक्षवृत्ती
pratyakṣavṛttī |
प्रत्यक्षवृत्तीः
pratyakṣavṛttīḥ |
Instrumental |
प्रत्यक्षवृत्त्या
pratyakṣavṛttyā |
प्रत्यक्षवृत्तिभ्याम्
pratyakṣavṛttibhyām |
प्रत्यक्षवृत्तिभिः
pratyakṣavṛttibhiḥ |
Dative |
प्रत्यक्षवृत्तये
pratyakṣavṛttaye प्रत्यक्षवृत्त्यै pratyakṣavṛttyai |
प्रत्यक्षवृत्तिभ्याम्
pratyakṣavṛttibhyām |
प्रत्यक्षवृत्तिभ्यः
pratyakṣavṛttibhyaḥ |
Ablative |
प्रत्यक्षवृत्तेः
pratyakṣavṛtteḥ प्रत्यक्षवृत्त्याः pratyakṣavṛttyāḥ |
प्रत्यक्षवृत्तिभ्याम्
pratyakṣavṛttibhyām |
प्रत्यक्षवृत्तिभ्यः
pratyakṣavṛttibhyaḥ |
Genitive |
प्रत्यक्षवृत्तेः
pratyakṣavṛtteḥ प्रत्यक्षवृत्त्याः pratyakṣavṛttyāḥ |
प्रत्यक्षवृत्त्योः
pratyakṣavṛttyoḥ |
प्रत्यक्षवृत्तीनाम्
pratyakṣavṛttīnām |
Locative |
प्रत्यक्षवृत्तौ
pratyakṣavṛttau प्रत्यक्षवृत्त्याम् pratyakṣavṛttyām |
प्रत्यक्षवृत्त्योः
pratyakṣavṛttyoḥ |
प्रत्यक्षवृत्तिषु
pratyakṣavṛttiṣu |