| Singular | Dual | Plural | |
| Nominativo |
प्रत्यक्षवृत्तिः
pratyakṣavṛttiḥ |
प्रत्यक्षवृत्ती
pratyakṣavṛttī |
प्रत्यक्षवृत्तयः
pratyakṣavṛttayaḥ |
| Vocativo |
प्रत्यक्षवृत्ते
pratyakṣavṛtte |
प्रत्यक्षवृत्ती
pratyakṣavṛttī |
प्रत्यक्षवृत्तयः
pratyakṣavṛttayaḥ |
| Acusativo |
प्रत्यक्षवृत्तिम्
pratyakṣavṛttim |
प्रत्यक्षवृत्ती
pratyakṣavṛttī |
प्रत्यक्षवृत्तीः
pratyakṣavṛttīḥ |
| Instrumental |
प्रत्यक्षवृत्त्या
pratyakṣavṛttyā |
प्रत्यक्षवृत्तिभ्याम्
pratyakṣavṛttibhyām |
प्रत्यक्षवृत्तिभिः
pratyakṣavṛttibhiḥ |
| Dativo |
प्रत्यक्षवृत्तये
pratyakṣavṛttaye प्रत्यक्षवृत्त्यै pratyakṣavṛttyai |
प्रत्यक्षवृत्तिभ्याम्
pratyakṣavṛttibhyām |
प्रत्यक्षवृत्तिभ्यः
pratyakṣavṛttibhyaḥ |
| Ablativo |
प्रत्यक्षवृत्तेः
pratyakṣavṛtteḥ प्रत्यक्षवृत्त्याः pratyakṣavṛttyāḥ |
प्रत्यक्षवृत्तिभ्याम्
pratyakṣavṛttibhyām |
प्रत्यक्षवृत्तिभ्यः
pratyakṣavṛttibhyaḥ |
| Genitivo |
प्रत्यक्षवृत्तेः
pratyakṣavṛtteḥ प्रत्यक्षवृत्त्याः pratyakṣavṛttyāḥ |
प्रत्यक्षवृत्त्योः
pratyakṣavṛttyoḥ |
प्रत्यक्षवृत्तीनाम्
pratyakṣavṛttīnām |
| Locativo |
प्रत्यक्षवृत्तौ
pratyakṣavṛttau प्रत्यक्षवृत्त्याम् pratyakṣavṛttyām |
प्रत्यक्षवृत्त्योः
pratyakṣavṛttyoḥ |
प्रत्यक्षवृत्तिषु
pratyakṣavṛttiṣu |