Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षवृत्ति pratyakṣavṛtti, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षवृत्ति pratyakṣavṛtti
प्रत्यक्षवृत्तिनी pratyakṣavṛttinī
प्रत्यक्षवृत्तीनि pratyakṣavṛttīni
Vocative प्रत्यक्षवृत्ते pratyakṣavṛtte
प्रत्यक्षवृत्ति pratyakṣavṛtti
प्रत्यक्षवृत्तिनी pratyakṣavṛttinī
प्रत्यक्षवृत्तीनि pratyakṣavṛttīni
Accusative प्रत्यक्षवृत्ति pratyakṣavṛtti
प्रत्यक्षवृत्तिनी pratyakṣavṛttinī
प्रत्यक्षवृत्तीनि pratyakṣavṛttīni
Instrumental प्रत्यक्षवृत्तिना pratyakṣavṛttinā
प्रत्यक्षवृत्तिभ्याम् pratyakṣavṛttibhyām
प्रत्यक्षवृत्तिभिः pratyakṣavṛttibhiḥ
Dative प्रत्यक्षवृत्तिने pratyakṣavṛttine
प्रत्यक्षवृत्तिभ्याम् pratyakṣavṛttibhyām
प्रत्यक्षवृत्तिभ्यः pratyakṣavṛttibhyaḥ
Ablative प्रत्यक्षवृत्तिनः pratyakṣavṛttinaḥ
प्रत्यक्षवृत्तिभ्याम् pratyakṣavṛttibhyām
प्रत्यक्षवृत्तिभ्यः pratyakṣavṛttibhyaḥ
Genitive प्रत्यक्षवृत्तिनः pratyakṣavṛttinaḥ
प्रत्यक्षवृत्तिनोः pratyakṣavṛttinoḥ
प्रत्यक्षवृत्तीनाम् pratyakṣavṛttīnām
Locative प्रत्यक्षवृत्तिनि pratyakṣavṛttini
प्रत्यक्षवृत्तिनोः pratyakṣavṛttinoḥ
प्रत्यक्षवृत्तिषु pratyakṣavṛttiṣu