Singular | Dual | Plural | |
Nominative |
प्रत्यक्षवृत्ति
pratyakṣavṛtti |
प्रत्यक्षवृत्तिनी
pratyakṣavṛttinī |
प्रत्यक्षवृत्तीनि
pratyakṣavṛttīni |
Vocative |
प्रत्यक्षवृत्ते
pratyakṣavṛtte प्रत्यक्षवृत्ति pratyakṣavṛtti |
प्रत्यक्षवृत्तिनी
pratyakṣavṛttinī |
प्रत्यक्षवृत्तीनि
pratyakṣavṛttīni |
Accusative |
प्रत्यक्षवृत्ति
pratyakṣavṛtti |
प्रत्यक्षवृत्तिनी
pratyakṣavṛttinī |
प्रत्यक्षवृत्तीनि
pratyakṣavṛttīni |
Instrumental |
प्रत्यक्षवृत्तिना
pratyakṣavṛttinā |
प्रत्यक्षवृत्तिभ्याम्
pratyakṣavṛttibhyām |
प्रत्यक्षवृत्तिभिः
pratyakṣavṛttibhiḥ |
Dative |
प्रत्यक्षवृत्तिने
pratyakṣavṛttine |
प्रत्यक्षवृत्तिभ्याम्
pratyakṣavṛttibhyām |
प्रत्यक्षवृत्तिभ्यः
pratyakṣavṛttibhyaḥ |
Ablative |
प्रत्यक्षवृत्तिनः
pratyakṣavṛttinaḥ |
प्रत्यक्षवृत्तिभ्याम्
pratyakṣavṛttibhyām |
प्रत्यक्षवृत्तिभ्यः
pratyakṣavṛttibhyaḥ |
Genitive |
प्रत्यक्षवृत्तिनः
pratyakṣavṛttinaḥ |
प्रत्यक्षवृत्तिनोः
pratyakṣavṛttinoḥ |
प्रत्यक्षवृत्तीनाम्
pratyakṣavṛttīnām |
Locative |
प्रत्यक्षवृत्तिनि
pratyakṣavṛttini |
प्रत्यक्षवृत्तिनोः
pratyakṣavṛttinoḥ |
प्रत्यक्षवृत्तिषु
pratyakṣavṛttiṣu |