| Singular | Dual | Plural | |
| Nominativo |
प्रत्यक्षवृत्ति
pratyakṣavṛtti |
प्रत्यक्षवृत्तिनी
pratyakṣavṛttinī |
प्रत्यक्षवृत्तीनि
pratyakṣavṛttīni |
| Vocativo |
प्रत्यक्षवृत्ते
pratyakṣavṛtte प्रत्यक्षवृत्ति pratyakṣavṛtti |
प्रत्यक्षवृत्तिनी
pratyakṣavṛttinī |
प्रत्यक्षवृत्तीनि
pratyakṣavṛttīni |
| Acusativo |
प्रत्यक्षवृत्ति
pratyakṣavṛtti |
प्रत्यक्षवृत्तिनी
pratyakṣavṛttinī |
प्रत्यक्षवृत्तीनि
pratyakṣavṛttīni |
| Instrumental |
प्रत्यक्षवृत्तिना
pratyakṣavṛttinā |
प्रत्यक्षवृत्तिभ्याम्
pratyakṣavṛttibhyām |
प्रत्यक्षवृत्तिभिः
pratyakṣavṛttibhiḥ |
| Dativo |
प्रत्यक्षवृत्तिने
pratyakṣavṛttine |
प्रत्यक्षवृत्तिभ्याम्
pratyakṣavṛttibhyām |
प्रत्यक्षवृत्तिभ्यः
pratyakṣavṛttibhyaḥ |
| Ablativo |
प्रत्यक्षवृत्तिनः
pratyakṣavṛttinaḥ |
प्रत्यक्षवृत्तिभ्याम्
pratyakṣavṛttibhyām |
प्रत्यक्षवृत्तिभ्यः
pratyakṣavṛttibhyaḥ |
| Genitivo |
प्रत्यक्षवृत्तिनः
pratyakṣavṛttinaḥ |
प्रत्यक्षवृत्तिनोः
pratyakṣavṛttinoḥ |
प्रत्यक्षवृत्तीनाम्
pratyakṣavṛttīnām |
| Locativo |
प्रत्यक्षवृत्तिनि
pratyakṣavṛttini |
प्रत्यक्षवृत्तिनोः
pratyakṣavṛttinoḥ |
प्रत्यक्षवृत्तिषु
pratyakṣavṛttiṣu |