Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षसिद्धा pratyakṣasiddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षसिद्धा pratyakṣasiddhā
प्रत्यक्षसिद्धे pratyakṣasiddhe
प्रत्यक्षसिद्धाः pratyakṣasiddhāḥ
Vocative प्रत्यक्षसिद्धे pratyakṣasiddhe
प्रत्यक्षसिद्धे pratyakṣasiddhe
प्रत्यक्षसिद्धाः pratyakṣasiddhāḥ
Accusative प्रत्यक्षसिद्धाम् pratyakṣasiddhām
प्रत्यक्षसिद्धे pratyakṣasiddhe
प्रत्यक्षसिद्धाः pratyakṣasiddhāḥ
Instrumental प्रत्यक्षसिद्धया pratyakṣasiddhayā
प्रत्यक्षसिद्धाभ्याम् pratyakṣasiddhābhyām
प्रत्यक्षसिद्धाभिः pratyakṣasiddhābhiḥ
Dative प्रत्यक्षसिद्धायै pratyakṣasiddhāyai
प्रत्यक्षसिद्धाभ्याम् pratyakṣasiddhābhyām
प्रत्यक्षसिद्धाभ्यः pratyakṣasiddhābhyaḥ
Ablative प्रत्यक्षसिद्धायाः pratyakṣasiddhāyāḥ
प्रत्यक्षसिद्धाभ्याम् pratyakṣasiddhābhyām
प्रत्यक्षसिद्धाभ्यः pratyakṣasiddhābhyaḥ
Genitive प्रत्यक्षसिद्धायाः pratyakṣasiddhāyāḥ
प्रत्यक्षसिद्धयोः pratyakṣasiddhayoḥ
प्रत्यक्षसिद्धानाम् pratyakṣasiddhānām
Locative प्रत्यक्षसिद्धायाम् pratyakṣasiddhāyām
प्रत्यक्षसिद्धयोः pratyakṣasiddhayoḥ
प्रत्यक्षसिद्धासु pratyakṣasiddhāsu