| Singular | Dual | Plural |
Nominative |
प्रत्यक्षसिद्धा
pratyakṣasiddhā
|
प्रत्यक्षसिद्धे
pratyakṣasiddhe
|
प्रत्यक्षसिद्धाः
pratyakṣasiddhāḥ
|
Vocative |
प्रत्यक्षसिद्धे
pratyakṣasiddhe
|
प्रत्यक्षसिद्धे
pratyakṣasiddhe
|
प्रत्यक्षसिद्धाः
pratyakṣasiddhāḥ
|
Accusative |
प्रत्यक्षसिद्धाम्
pratyakṣasiddhām
|
प्रत्यक्षसिद्धे
pratyakṣasiddhe
|
प्रत्यक्षसिद्धाः
pratyakṣasiddhāḥ
|
Instrumental |
प्रत्यक्षसिद्धया
pratyakṣasiddhayā
|
प्रत्यक्षसिद्धाभ्याम्
pratyakṣasiddhābhyām
|
प्रत्यक्षसिद्धाभिः
pratyakṣasiddhābhiḥ
|
Dative |
प्रत्यक्षसिद्धायै
pratyakṣasiddhāyai
|
प्रत्यक्षसिद्धाभ्याम्
pratyakṣasiddhābhyām
|
प्रत्यक्षसिद्धाभ्यः
pratyakṣasiddhābhyaḥ
|
Ablative |
प्रत्यक्षसिद्धायाः
pratyakṣasiddhāyāḥ
|
प्रत्यक्षसिद्धाभ्याम्
pratyakṣasiddhābhyām
|
प्रत्यक्षसिद्धाभ्यः
pratyakṣasiddhābhyaḥ
|
Genitive |
प्रत्यक्षसिद्धायाः
pratyakṣasiddhāyāḥ
|
प्रत्यक्षसिद्धयोः
pratyakṣasiddhayoḥ
|
प्रत्यक्षसिद्धानाम्
pratyakṣasiddhānām
|
Locative |
प्रत्यक्षसिद्धायाम्
pratyakṣasiddhāyām
|
प्रत्यक्षसिद्धयोः
pratyakṣasiddhayoḥ
|
प्रत्यक्षसिद्धासु
pratyakṣasiddhāsu
|