| Singular | Dual | Plural |
| Nominativo |
प्रत्यक्षसिद्धा
pratyakṣasiddhā
|
प्रत्यक्षसिद्धे
pratyakṣasiddhe
|
प्रत्यक्षसिद्धाः
pratyakṣasiddhāḥ
|
| Vocativo |
प्रत्यक्षसिद्धे
pratyakṣasiddhe
|
प्रत्यक्षसिद्धे
pratyakṣasiddhe
|
प्रत्यक्षसिद्धाः
pratyakṣasiddhāḥ
|
| Acusativo |
प्रत्यक्षसिद्धाम्
pratyakṣasiddhām
|
प्रत्यक्षसिद्धे
pratyakṣasiddhe
|
प्रत्यक्षसिद्धाः
pratyakṣasiddhāḥ
|
| Instrumental |
प्रत्यक्षसिद्धया
pratyakṣasiddhayā
|
प्रत्यक्षसिद्धाभ्याम्
pratyakṣasiddhābhyām
|
प्रत्यक्षसिद्धाभिः
pratyakṣasiddhābhiḥ
|
| Dativo |
प्रत्यक्षसिद्धायै
pratyakṣasiddhāyai
|
प्रत्यक्षसिद्धाभ्याम्
pratyakṣasiddhābhyām
|
प्रत्यक्षसिद्धाभ्यः
pratyakṣasiddhābhyaḥ
|
| Ablativo |
प्रत्यक्षसिद्धायाः
pratyakṣasiddhāyāḥ
|
प्रत्यक्षसिद्धाभ्याम्
pratyakṣasiddhābhyām
|
प्रत्यक्षसिद्धाभ्यः
pratyakṣasiddhābhyaḥ
|
| Genitivo |
प्रत्यक्षसिद्धायाः
pratyakṣasiddhāyāḥ
|
प्रत्यक्षसिद्धयोः
pratyakṣasiddhayoḥ
|
प्रत्यक्षसिद्धानाम्
pratyakṣasiddhānām
|
| Locativo |
प्रत्यक्षसिद्धायाम्
pratyakṣasiddhāyām
|
प्रत्यक्षसिद्धयोः
pratyakṣasiddhayoḥ
|
प्रत्यक्षसिद्धासु
pratyakṣasiddhāsu
|