Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षानुमान pratyakṣānumāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षानुमानम् pratyakṣānumānam
प्रत्यक्षानुमाने pratyakṣānumāne
प्रत्यक्षानुमानानि pratyakṣānumānāni
Vocative प्रत्यक्षानुमान pratyakṣānumāna
प्रत्यक्षानुमाने pratyakṣānumāne
प्रत्यक्षानुमानानि pratyakṣānumānāni
Accusative प्रत्यक्षानुमानम् pratyakṣānumānam
प्रत्यक्षानुमाने pratyakṣānumāne
प्रत्यक्षानुमानानि pratyakṣānumānāni
Instrumental प्रत्यक्षानुमानेन pratyakṣānumānena
प्रत्यक्षानुमानाभ्याम् pratyakṣānumānābhyām
प्रत्यक्षानुमानैः pratyakṣānumānaiḥ
Dative प्रत्यक्षानुमानाय pratyakṣānumānāya
प्रत्यक्षानुमानाभ्याम् pratyakṣānumānābhyām
प्रत्यक्षानुमानेभ्यः pratyakṣānumānebhyaḥ
Ablative प्रत्यक्षानुमानात् pratyakṣānumānāt
प्रत्यक्षानुमानाभ्याम् pratyakṣānumānābhyām
प्रत्यक्षानुमानेभ्यः pratyakṣānumānebhyaḥ
Genitive प्रत्यक्षानुमानस्य pratyakṣānumānasya
प्रत्यक्षानुमानयोः pratyakṣānumānayoḥ
प्रत्यक्षानुमानानाम् pratyakṣānumānānām
Locative प्रत्यक्षानुमाने pratyakṣānumāne
प्रत्यक्षानुमानयोः pratyakṣānumānayoḥ
प्रत्यक्षानुमानेषु pratyakṣānumāneṣu