| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षानुमानम्
pratyakṣānumānam
|
प्रत्यक्षानुमाने
pratyakṣānumāne
|
प्रत्यक्षानुमानानि
pratyakṣānumānāni
|
Vocativo |
प्रत्यक्षानुमान
pratyakṣānumāna
|
प्रत्यक्षानुमाने
pratyakṣānumāne
|
प्रत्यक्षानुमानानि
pratyakṣānumānāni
|
Acusativo |
प्रत्यक्षानुमानम्
pratyakṣānumānam
|
प्रत्यक्षानुमाने
pratyakṣānumāne
|
प्रत्यक्षानुमानानि
pratyakṣānumānāni
|
Instrumental |
प्रत्यक्षानुमानेन
pratyakṣānumānena
|
प्रत्यक्षानुमानाभ्याम्
pratyakṣānumānābhyām
|
प्रत्यक्षानुमानैः
pratyakṣānumānaiḥ
|
Dativo |
प्रत्यक्षानुमानाय
pratyakṣānumānāya
|
प्रत्यक्षानुमानाभ्याम्
pratyakṣānumānābhyām
|
प्रत्यक्षानुमानेभ्यः
pratyakṣānumānebhyaḥ
|
Ablativo |
प्रत्यक्षानुमानात्
pratyakṣānumānāt
|
प्रत्यक्षानुमानाभ्याम्
pratyakṣānumānābhyām
|
प्रत्यक्षानुमानेभ्यः
pratyakṣānumānebhyaḥ
|
Genitivo |
प्रत्यक्षानुमानस्य
pratyakṣānumānasya
|
प्रत्यक्षानुमानयोः
pratyakṣānumānayoḥ
|
प्रत्यक्षानुमानानाम्
pratyakṣānumānānām
|
Locativo |
प्रत्यक्षानुमाने
pratyakṣānumāne
|
प्रत्यक्षानुमानयोः
pratyakṣānumānayoḥ
|
प्रत्यक्षानुमानेषु
pratyakṣānumāneṣu
|