Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षानुमानटीका pratyakṣānumānaṭīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षानुमानटीका pratyakṣānumānaṭīkā
प्रत्यक्षानुमानटीके pratyakṣānumānaṭīke
प्रत्यक्षानुमानटीकाः pratyakṣānumānaṭīkāḥ
Vocative प्रत्यक्षानुमानटीके pratyakṣānumānaṭīke
प्रत्यक्षानुमानटीके pratyakṣānumānaṭīke
प्रत्यक्षानुमानटीकाः pratyakṣānumānaṭīkāḥ
Accusative प्रत्यक्षानुमानटीकाम् pratyakṣānumānaṭīkām
प्रत्यक्षानुमानटीके pratyakṣānumānaṭīke
प्रत्यक्षानुमानटीकाः pratyakṣānumānaṭīkāḥ
Instrumental प्रत्यक्षानुमानटीकया pratyakṣānumānaṭīkayā
प्रत्यक्षानुमानटीकाभ्याम् pratyakṣānumānaṭīkābhyām
प्रत्यक्षानुमानटीकाभिः pratyakṣānumānaṭīkābhiḥ
Dative प्रत्यक्षानुमानटीकायै pratyakṣānumānaṭīkāyai
प्रत्यक्षानुमानटीकाभ्याम् pratyakṣānumānaṭīkābhyām
प्रत्यक्षानुमानटीकाभ्यः pratyakṣānumānaṭīkābhyaḥ
Ablative प्रत्यक्षानुमानटीकायाः pratyakṣānumānaṭīkāyāḥ
प्रत्यक्षानुमानटीकाभ्याम् pratyakṣānumānaṭīkābhyām
प्रत्यक्षानुमानटीकाभ्यः pratyakṣānumānaṭīkābhyaḥ
Genitive प्रत्यक्षानुमानटीकायाः pratyakṣānumānaṭīkāyāḥ
प्रत्यक्षानुमानटीकयोः pratyakṣānumānaṭīkayoḥ
प्रत्यक्षानुमानटीकानाम् pratyakṣānumānaṭīkānām
Locative प्रत्यक्षानुमानटीकायाम् pratyakṣānumānaṭīkāyām
प्रत्यक्षानुमानटीकयोः pratyakṣānumānaṭīkayoḥ
प्रत्यक्षानुमानटीकासु pratyakṣānumānaṭīkāsu