| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षानुमानटीका
pratyakṣānumānaṭīkā
|
प्रत्यक्षानुमानटीके
pratyakṣānumānaṭīke
|
प्रत्यक्षानुमानटीकाः
pratyakṣānumānaṭīkāḥ
|
Vocativo |
प्रत्यक्षानुमानटीके
pratyakṣānumānaṭīke
|
प्रत्यक्षानुमानटीके
pratyakṣānumānaṭīke
|
प्रत्यक्षानुमानटीकाः
pratyakṣānumānaṭīkāḥ
|
Acusativo |
प्रत्यक्षानुमानटीकाम्
pratyakṣānumānaṭīkām
|
प्रत्यक्षानुमानटीके
pratyakṣānumānaṭīke
|
प्रत्यक्षानुमानटीकाः
pratyakṣānumānaṭīkāḥ
|
Instrumental |
प्रत्यक्षानुमानटीकया
pratyakṣānumānaṭīkayā
|
प्रत्यक्षानुमानटीकाभ्याम्
pratyakṣānumānaṭīkābhyām
|
प्रत्यक्षानुमानटीकाभिः
pratyakṣānumānaṭīkābhiḥ
|
Dativo |
प्रत्यक्षानुमानटीकायै
pratyakṣānumānaṭīkāyai
|
प्रत्यक्षानुमानटीकाभ्याम्
pratyakṣānumānaṭīkābhyām
|
प्रत्यक्षानुमानटीकाभ्यः
pratyakṣānumānaṭīkābhyaḥ
|
Ablativo |
प्रत्यक्षानुमानटीकायाः
pratyakṣānumānaṭīkāyāḥ
|
प्रत्यक्षानुमानटीकाभ्याम्
pratyakṣānumānaṭīkābhyām
|
प्रत्यक्षानुमानटीकाभ्यः
pratyakṣānumānaṭīkābhyaḥ
|
Genitivo |
प्रत्यक्षानुमानटीकायाः
pratyakṣānumānaṭīkāyāḥ
|
प्रत्यक्षानुमानटीकयोः
pratyakṣānumānaṭīkayoḥ
|
प्रत्यक्षानुमानटीकानाम्
pratyakṣānumānaṭīkānām
|
Locativo |
प्रत्यक्षानुमानटीकायाम्
pratyakṣānumānaṭīkāyām
|
प्रत्यक्षानुमानटीकयोः
pratyakṣānumānaṭīkayoḥ
|
प्रत्यक्षानुमानटीकासु
pratyakṣānumānaṭīkāsu
|