Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षावगमा pratyakṣāvagamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षावगमा pratyakṣāvagamā
प्रत्यक्षावगमे pratyakṣāvagame
प्रत्यक्षावगमाः pratyakṣāvagamāḥ
Vocative प्रत्यक्षावगमे pratyakṣāvagame
प्रत्यक्षावगमे pratyakṣāvagame
प्रत्यक्षावगमाः pratyakṣāvagamāḥ
Accusative प्रत्यक्षावगमाम् pratyakṣāvagamām
प्रत्यक्षावगमे pratyakṣāvagame
प्रत्यक्षावगमाः pratyakṣāvagamāḥ
Instrumental प्रत्यक्षावगमया pratyakṣāvagamayā
प्रत्यक्षावगमाभ्याम् pratyakṣāvagamābhyām
प्रत्यक्षावगमाभिः pratyakṣāvagamābhiḥ
Dative प्रत्यक्षावगमायै pratyakṣāvagamāyai
प्रत्यक्षावगमाभ्याम् pratyakṣāvagamābhyām
प्रत्यक्षावगमाभ्यः pratyakṣāvagamābhyaḥ
Ablative प्रत्यक्षावगमायाः pratyakṣāvagamāyāḥ
प्रत्यक्षावगमाभ्याम् pratyakṣāvagamābhyām
प्रत्यक्षावगमाभ्यः pratyakṣāvagamābhyaḥ
Genitive प्रत्यक्षावगमायाः pratyakṣāvagamāyāḥ
प्रत्यक्षावगमयोः pratyakṣāvagamayoḥ
प्रत्यक्षावगमाणाम् pratyakṣāvagamāṇām
Locative प्रत्यक्षावगमायाम् pratyakṣāvagamāyām
प्रत्यक्षावगमयोः pratyakṣāvagamayoḥ
प्रत्यक्षावगमासु pratyakṣāvagamāsu