| Singular | Dual | Plural |
Nominative |
प्रत्यक्षावगमा
pratyakṣāvagamā
|
प्रत्यक्षावगमे
pratyakṣāvagame
|
प्रत्यक्षावगमाः
pratyakṣāvagamāḥ
|
Vocative |
प्रत्यक्षावगमे
pratyakṣāvagame
|
प्रत्यक्षावगमे
pratyakṣāvagame
|
प्रत्यक्षावगमाः
pratyakṣāvagamāḥ
|
Accusative |
प्रत्यक्षावगमाम्
pratyakṣāvagamām
|
प्रत्यक्षावगमे
pratyakṣāvagame
|
प्रत्यक्षावगमाः
pratyakṣāvagamāḥ
|
Instrumental |
प्रत्यक्षावगमया
pratyakṣāvagamayā
|
प्रत्यक्षावगमाभ्याम्
pratyakṣāvagamābhyām
|
प्रत्यक्षावगमाभिः
pratyakṣāvagamābhiḥ
|
Dative |
प्रत्यक्षावगमायै
pratyakṣāvagamāyai
|
प्रत्यक्षावगमाभ्याम्
pratyakṣāvagamābhyām
|
प्रत्यक्षावगमाभ्यः
pratyakṣāvagamābhyaḥ
|
Ablative |
प्रत्यक्षावगमायाः
pratyakṣāvagamāyāḥ
|
प्रत्यक्षावगमाभ्याम्
pratyakṣāvagamābhyām
|
प्रत्यक्षावगमाभ्यः
pratyakṣāvagamābhyaḥ
|
Genitive |
प्रत्यक्षावगमायाः
pratyakṣāvagamāyāḥ
|
प्रत्यक्षावगमयोः
pratyakṣāvagamayoḥ
|
प्रत्यक्षावगमाणाम्
pratyakṣāvagamāṇām
|
Locative |
प्रत्यक्षावगमायाम्
pratyakṣāvagamāyām
|
प्रत्यक्षावगमयोः
pratyakṣāvagamayoḥ
|
प्रत्यक्षावगमासु
pratyakṣāvagamāsu
|