| Singular | Dual | Plural |
| Nominativo |
प्रत्यक्षावगमा
pratyakṣāvagamā
|
प्रत्यक्षावगमे
pratyakṣāvagame
|
प्रत्यक्षावगमाः
pratyakṣāvagamāḥ
|
| Vocativo |
प्रत्यक्षावगमे
pratyakṣāvagame
|
प्रत्यक्षावगमे
pratyakṣāvagame
|
प्रत्यक्षावगमाः
pratyakṣāvagamāḥ
|
| Acusativo |
प्रत्यक्षावगमाम्
pratyakṣāvagamām
|
प्रत्यक्षावगमे
pratyakṣāvagame
|
प्रत्यक्षावगमाः
pratyakṣāvagamāḥ
|
| Instrumental |
प्रत्यक्षावगमया
pratyakṣāvagamayā
|
प्रत्यक्षावगमाभ्याम्
pratyakṣāvagamābhyām
|
प्रत्यक्षावगमाभिः
pratyakṣāvagamābhiḥ
|
| Dativo |
प्रत्यक्षावगमायै
pratyakṣāvagamāyai
|
प्रत्यक्षावगमाभ्याम्
pratyakṣāvagamābhyām
|
प्रत्यक्षावगमाभ्यः
pratyakṣāvagamābhyaḥ
|
| Ablativo |
प्रत्यक्षावगमायाः
pratyakṣāvagamāyāḥ
|
प्रत्यक्षावगमाभ्याम्
pratyakṣāvagamābhyām
|
प्रत्यक्षावगमाभ्यः
pratyakṣāvagamābhyaḥ
|
| Genitivo |
प्रत्यक्षावगमायाः
pratyakṣāvagamāyāḥ
|
प्रत्यक्षावगमयोः
pratyakṣāvagamayoḥ
|
प्रत्यक्षावगमाणाम्
pratyakṣāvagamāṇām
|
| Locativo |
प्रत्यक्षावगमायाम्
pratyakṣāvagamāyām
|
प्रत्यक्षावगमयोः
pratyakṣāvagamayoḥ
|
प्रत्यक्षावगमासु
pratyakṣāvagamāsu
|