Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षावगम pratyakṣāvagama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षावगमम् pratyakṣāvagamam
प्रत्यक्षावगमे pratyakṣāvagame
प्रत्यक्षावगमाणि pratyakṣāvagamāṇi
Vocative प्रत्यक्षावगम pratyakṣāvagama
प्रत्यक्षावगमे pratyakṣāvagame
प्रत्यक्षावगमाणि pratyakṣāvagamāṇi
Accusative प्रत्यक्षावगमम् pratyakṣāvagamam
प्रत्यक्षावगमे pratyakṣāvagame
प्रत्यक्षावगमाणि pratyakṣāvagamāṇi
Instrumental प्रत्यक्षावगमेण pratyakṣāvagameṇa
प्रत्यक्षावगमाभ्याम् pratyakṣāvagamābhyām
प्रत्यक्षावगमैः pratyakṣāvagamaiḥ
Dative प्रत्यक्षावगमाय pratyakṣāvagamāya
प्रत्यक्षावगमाभ्याम् pratyakṣāvagamābhyām
प्रत्यक्षावगमेभ्यः pratyakṣāvagamebhyaḥ
Ablative प्रत्यक्षावगमात् pratyakṣāvagamāt
प्रत्यक्षावगमाभ्याम् pratyakṣāvagamābhyām
प्रत्यक्षावगमेभ्यः pratyakṣāvagamebhyaḥ
Genitive प्रत्यक्षावगमस्य pratyakṣāvagamasya
प्रत्यक्षावगमयोः pratyakṣāvagamayoḥ
प्रत्यक्षावगमाणाम् pratyakṣāvagamāṇām
Locative प्रत्यक्षावगमे pratyakṣāvagame
प्रत्यक्षावगमयोः pratyakṣāvagamayoḥ
प्रत्यक्षावगमेषु pratyakṣāvagameṣu