| Singular | Dual | Plural |
| Nominative |
प्रत्यक्षावगमम्
pratyakṣāvagamam
|
प्रत्यक्षावगमे
pratyakṣāvagame
|
प्रत्यक्षावगमाणि
pratyakṣāvagamāṇi
|
| Vocative |
प्रत्यक्षावगम
pratyakṣāvagama
|
प्रत्यक्षावगमे
pratyakṣāvagame
|
प्रत्यक्षावगमाणि
pratyakṣāvagamāṇi
|
| Accusative |
प्रत्यक्षावगमम्
pratyakṣāvagamam
|
प्रत्यक्षावगमे
pratyakṣāvagame
|
प्रत्यक्षावगमाणि
pratyakṣāvagamāṇi
|
| Instrumental |
प्रत्यक्षावगमेण
pratyakṣāvagameṇa
|
प्रत्यक्षावगमाभ्याम्
pratyakṣāvagamābhyām
|
प्रत्यक्षावगमैः
pratyakṣāvagamaiḥ
|
| Dative |
प्रत्यक्षावगमाय
pratyakṣāvagamāya
|
प्रत्यक्षावगमाभ्याम्
pratyakṣāvagamābhyām
|
प्रत्यक्षावगमेभ्यः
pratyakṣāvagamebhyaḥ
|
| Ablative |
प्रत्यक्षावगमात्
pratyakṣāvagamāt
|
प्रत्यक्षावगमाभ्याम्
pratyakṣāvagamābhyām
|
प्रत्यक्षावगमेभ्यः
pratyakṣāvagamebhyaḥ
|
| Genitive |
प्रत्यक्षावगमस्य
pratyakṣāvagamasya
|
प्रत्यक्षावगमयोः
pratyakṣāvagamayoḥ
|
प्रत्यक्षावगमाणाम्
pratyakṣāvagamāṇām
|
| Locative |
प्रत्यक्षावगमे
pratyakṣāvagame
|
प्रत्यक्षावगमयोः
pratyakṣāvagamayoḥ
|
प्रत्यक्षावगमेषु
pratyakṣāvagameṣu
|