| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षावगमम्
pratyakṣāvagamam
|
प्रत्यक्षावगमे
pratyakṣāvagame
|
प्रत्यक्षावगमाणि
pratyakṣāvagamāṇi
|
Vocativo |
प्रत्यक्षावगम
pratyakṣāvagama
|
प्रत्यक्षावगमे
pratyakṣāvagame
|
प्रत्यक्षावगमाणि
pratyakṣāvagamāṇi
|
Acusativo |
प्रत्यक्षावगमम्
pratyakṣāvagamam
|
प्रत्यक्षावगमे
pratyakṣāvagame
|
प्रत्यक्षावगमाणि
pratyakṣāvagamāṇi
|
Instrumental |
प्रत्यक्षावगमेण
pratyakṣāvagameṇa
|
प्रत्यक्षावगमाभ्याम्
pratyakṣāvagamābhyām
|
प्रत्यक्षावगमैः
pratyakṣāvagamaiḥ
|
Dativo |
प्रत्यक्षावगमाय
pratyakṣāvagamāya
|
प्रत्यक्षावगमाभ्याम्
pratyakṣāvagamābhyām
|
प्रत्यक्षावगमेभ्यः
pratyakṣāvagamebhyaḥ
|
Ablativo |
प्रत्यक्षावगमात्
pratyakṣāvagamāt
|
प्रत्यक्षावगमाभ्याम्
pratyakṣāvagamābhyām
|
प्रत्यक्षावगमेभ्यः
pratyakṣāvagamebhyaḥ
|
Genitivo |
प्रत्यक्षावगमस्य
pratyakṣāvagamasya
|
प्रत्यक्षावगमयोः
pratyakṣāvagamayoḥ
|
प्रत्यक्षावगमाणाम्
pratyakṣāvagamāṇām
|
Locativo |
प्रत्यक्षावगमे
pratyakṣāvagame
|
प्रत्यक्षावगमयोः
pratyakṣāvagamayoḥ
|
प्रत्यक्षावगमेषु
pratyakṣāvagameṣu
|