Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षायमाणत्व pratyakṣāyamāṇatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षायमाणत्वम् pratyakṣāyamāṇatvam
प्रत्यक्षायमाणत्वे pratyakṣāyamāṇatve
प्रत्यक्षायमाणत्वानि pratyakṣāyamāṇatvāni
Vocative प्रत्यक्षायमाणत्व pratyakṣāyamāṇatva
प्रत्यक्षायमाणत्वे pratyakṣāyamāṇatve
प्रत्यक्षायमाणत्वानि pratyakṣāyamāṇatvāni
Accusative प्रत्यक्षायमाणत्वम् pratyakṣāyamāṇatvam
प्रत्यक्षायमाणत्वे pratyakṣāyamāṇatve
प्रत्यक्षायमाणत्वानि pratyakṣāyamāṇatvāni
Instrumental प्रत्यक्षायमाणत्वेन pratyakṣāyamāṇatvena
प्रत्यक्षायमाणत्वाभ्याम् pratyakṣāyamāṇatvābhyām
प्रत्यक्षायमाणत्वैः pratyakṣāyamāṇatvaiḥ
Dative प्रत्यक्षायमाणत्वाय pratyakṣāyamāṇatvāya
प्रत्यक्षायमाणत्वाभ्याम् pratyakṣāyamāṇatvābhyām
प्रत्यक्षायमाणत्वेभ्यः pratyakṣāyamāṇatvebhyaḥ
Ablative प्रत्यक्षायमाणत्वात् pratyakṣāyamāṇatvāt
प्रत्यक्षायमाणत्वाभ्याम् pratyakṣāyamāṇatvābhyām
प्रत्यक्षायमाणत्वेभ्यः pratyakṣāyamāṇatvebhyaḥ
Genitive प्रत्यक्षायमाणत्वस्य pratyakṣāyamāṇatvasya
प्रत्यक्षायमाणत्वयोः pratyakṣāyamāṇatvayoḥ
प्रत्यक्षायमाणत्वानाम् pratyakṣāyamāṇatvānām
Locative प्रत्यक्षायमाणत्वे pratyakṣāyamāṇatve
प्रत्यक्षायमाणत्वयोः pratyakṣāyamāṇatvayoḥ
प्रत्यक्षायमाणत्वेषु pratyakṣāyamāṇatveṣu