| Singular | Dual | Plural |
| Nominative |
प्रत्यक्षायमाणत्वम्
pratyakṣāyamāṇatvam
|
प्रत्यक्षायमाणत्वे
pratyakṣāyamāṇatve
|
प्रत्यक्षायमाणत्वानि
pratyakṣāyamāṇatvāni
|
| Vocative |
प्रत्यक्षायमाणत्व
pratyakṣāyamāṇatva
|
प्रत्यक्षायमाणत्वे
pratyakṣāyamāṇatve
|
प्रत्यक्षायमाणत्वानि
pratyakṣāyamāṇatvāni
|
| Accusative |
प्रत्यक्षायमाणत्वम्
pratyakṣāyamāṇatvam
|
प्रत्यक्षायमाणत्वे
pratyakṣāyamāṇatve
|
प्रत्यक्षायमाणत्वानि
pratyakṣāyamāṇatvāni
|
| Instrumental |
प्रत्यक्षायमाणत्वेन
pratyakṣāyamāṇatvena
|
प्रत्यक्षायमाणत्वाभ्याम्
pratyakṣāyamāṇatvābhyām
|
प्रत्यक्षायमाणत्वैः
pratyakṣāyamāṇatvaiḥ
|
| Dative |
प्रत्यक्षायमाणत्वाय
pratyakṣāyamāṇatvāya
|
प्रत्यक्षायमाणत्वाभ्याम्
pratyakṣāyamāṇatvābhyām
|
प्रत्यक्षायमाणत्वेभ्यः
pratyakṣāyamāṇatvebhyaḥ
|
| Ablative |
प्रत्यक्षायमाणत्वात्
pratyakṣāyamāṇatvāt
|
प्रत्यक्षायमाणत्वाभ्याम्
pratyakṣāyamāṇatvābhyām
|
प्रत्यक्षायमाणत्वेभ्यः
pratyakṣāyamāṇatvebhyaḥ
|
| Genitive |
प्रत्यक्षायमाणत्वस्य
pratyakṣāyamāṇatvasya
|
प्रत्यक्षायमाणत्वयोः
pratyakṣāyamāṇatvayoḥ
|
प्रत्यक्षायमाणत्वानाम्
pratyakṣāyamāṇatvānām
|
| Locative |
प्रत्यक्षायमाणत्वे
pratyakṣāyamāṇatve
|
प्रत्यक्षायमाणत्वयोः
pratyakṣāyamāṇatvayoḥ
|
प्रत्यक्षायमाणत्वेषु
pratyakṣāyamāṇatveṣu
|