Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रत्यक्षायमाणत्व pratyakṣāyamāṇatva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रत्यक्षायमाणत्वम् pratyakṣāyamāṇatvam
प्रत्यक्षायमाणत्वे pratyakṣāyamāṇatve
प्रत्यक्षायमाणत्वानि pratyakṣāyamāṇatvāni
Vocativo प्रत्यक्षायमाणत्व pratyakṣāyamāṇatva
प्रत्यक्षायमाणत्वे pratyakṣāyamāṇatve
प्रत्यक्षायमाणत्वानि pratyakṣāyamāṇatvāni
Acusativo प्रत्यक्षायमाणत्वम् pratyakṣāyamāṇatvam
प्रत्यक्षायमाणत्वे pratyakṣāyamāṇatve
प्रत्यक्षायमाणत्वानि pratyakṣāyamāṇatvāni
Instrumental प्रत्यक्षायमाणत्वेन pratyakṣāyamāṇatvena
प्रत्यक्षायमाणत्वाभ्याम् pratyakṣāyamāṇatvābhyām
प्रत्यक्षायमाणत्वैः pratyakṣāyamāṇatvaiḥ
Dativo प्रत्यक्षायमाणत्वाय pratyakṣāyamāṇatvāya
प्रत्यक्षायमाणत्वाभ्याम् pratyakṣāyamāṇatvābhyām
प्रत्यक्षायमाणत्वेभ्यः pratyakṣāyamāṇatvebhyaḥ
Ablativo प्रत्यक्षायमाणत्वात् pratyakṣāyamāṇatvāt
प्रत्यक्षायमाणत्वाभ्याम् pratyakṣāyamāṇatvābhyām
प्रत्यक्षायमाणत्वेभ्यः pratyakṣāyamāṇatvebhyaḥ
Genitivo प्रत्यक्षायमाणत्वस्य pratyakṣāyamāṇatvasya
प्रत्यक्षायमाणत्वयोः pratyakṣāyamāṇatvayoḥ
प्रत्यक्षायमाणत्वानाम् pratyakṣāyamāṇatvānām
Locativo प्रत्यक्षायमाणत्वे pratyakṣāyamāṇatve
प्रत्यक्षायमाणत्वयोः pratyakṣāyamāṇatvayoḥ
प्रत्यक्षायमाणत्वेषु pratyakṣāyamāṇatveṣu