| Singular | Dual | Plural |
Nominative |
प्रत्यक्षी
pratyakṣī
|
प्रत्यक्षिणौ
pratyakṣiṇau
|
प्रत्यक्षिणः
pratyakṣiṇaḥ
|
Vocative |
प्रत्यक्षिन्
pratyakṣin
|
प्रत्यक्षिणौ
pratyakṣiṇau
|
प्रत्यक्षिणः
pratyakṣiṇaḥ
|
Accusative |
प्रत्यक्षिणम्
pratyakṣiṇam
|
प्रत्यक्षिणौ
pratyakṣiṇau
|
प्रत्यक्षिणः
pratyakṣiṇaḥ
|
Instrumental |
प्रत्यक्षिणा
pratyakṣiṇā
|
प्रत्यक्षिभ्याम्
pratyakṣibhyām
|
प्रत्यक्षिभिः
pratyakṣibhiḥ
|
Dative |
प्रत्यक्षिणे
pratyakṣiṇe
|
प्रत्यक्षिभ्याम्
pratyakṣibhyām
|
प्रत्यक्षिभ्यः
pratyakṣibhyaḥ
|
Ablative |
प्रत्यक्षिणः
pratyakṣiṇaḥ
|
प्रत्यक्षिभ्याम्
pratyakṣibhyām
|
प्रत्यक्षिभ्यः
pratyakṣibhyaḥ
|
Genitive |
प्रत्यक्षिणः
pratyakṣiṇaḥ
|
प्रत्यक्षिणोः
pratyakṣiṇoḥ
|
प्रत्यक्षिणम्
pratyakṣiṇam
|
Locative |
प्रत्यक्षिणि
pratyakṣiṇi
|
प्रत्यक्षिणोः
pratyakṣiṇoḥ
|
प्रत्यक्षिषु
pratyakṣiṣu
|