| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षी
pratyakṣī
|
प्रत्यक्षिणौ
pratyakṣiṇau
|
प्रत्यक्षिणः
pratyakṣiṇaḥ
|
Vocativo |
प्रत्यक्षिन्
pratyakṣin
|
प्रत्यक्षिणौ
pratyakṣiṇau
|
प्रत्यक्षिणः
pratyakṣiṇaḥ
|
Acusativo |
प्रत्यक्षिणम्
pratyakṣiṇam
|
प्रत्यक्षिणौ
pratyakṣiṇau
|
प्रत्यक्षिणः
pratyakṣiṇaḥ
|
Instrumental |
प्रत्यक्षिणा
pratyakṣiṇā
|
प्रत्यक्षिभ्याम्
pratyakṣibhyām
|
प्रत्यक्षिभिः
pratyakṣibhiḥ
|
Dativo |
प्रत्यक्षिणे
pratyakṣiṇe
|
प्रत्यक्षिभ्याम्
pratyakṣibhyām
|
प्रत्यक्षिभ्यः
pratyakṣibhyaḥ
|
Ablativo |
प्रत्यक्षिणः
pratyakṣiṇaḥ
|
प्रत्यक्षिभ्याम्
pratyakṣibhyām
|
प्रत्यक्षिभ्यः
pratyakṣibhyaḥ
|
Genitivo |
प्रत्यक्षिणः
pratyakṣiṇaḥ
|
प्रत्यक्षिणोः
pratyakṣiṇoḥ
|
प्रत्यक्षिणम्
pratyakṣiṇam
|
Locativo |
प्रत्यक्षिणि
pratyakṣiṇi
|
प्रत्यक्षिणोः
pratyakṣiṇoḥ
|
प्रत्यक्षिषु
pratyakṣiṣu
|