Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षीकरण pratyakṣīkaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षीकरणम् pratyakṣīkaraṇam
प्रत्यक्षीकरणे pratyakṣīkaraṇe
प्रत्यक्षीकरणानि pratyakṣīkaraṇāni
Vocative प्रत्यक्षीकरण pratyakṣīkaraṇa
प्रत्यक्षीकरणे pratyakṣīkaraṇe
प्रत्यक्षीकरणानि pratyakṣīkaraṇāni
Accusative प्रत्यक्षीकरणम् pratyakṣīkaraṇam
प्रत्यक्षीकरणे pratyakṣīkaraṇe
प्रत्यक्षीकरणानि pratyakṣīkaraṇāni
Instrumental प्रत्यक्षीकरणेन pratyakṣīkaraṇena
प्रत्यक्षीकरणाभ्याम् pratyakṣīkaraṇābhyām
प्रत्यक्षीकरणैः pratyakṣīkaraṇaiḥ
Dative प्रत्यक्षीकरणाय pratyakṣīkaraṇāya
प्रत्यक्षीकरणाभ्याम् pratyakṣīkaraṇābhyām
प्रत्यक्षीकरणेभ्यः pratyakṣīkaraṇebhyaḥ
Ablative प्रत्यक्षीकरणात् pratyakṣīkaraṇāt
प्रत्यक्षीकरणाभ्याम् pratyakṣīkaraṇābhyām
प्रत्यक्षीकरणेभ्यः pratyakṣīkaraṇebhyaḥ
Genitive प्रत्यक्षीकरणस्य pratyakṣīkaraṇasya
प्रत्यक्षीकरणयोः pratyakṣīkaraṇayoḥ
प्रत्यक्षीकरणानाम् pratyakṣīkaraṇānām
Locative प्रत्यक्षीकरणे pratyakṣīkaraṇe
प्रत्यक्षीकरणयोः pratyakṣīkaraṇayoḥ
प्रत्यक्षीकरणेषु pratyakṣīkaraṇeṣu