| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षीकरणम्
pratyakṣīkaraṇam
|
प्रत्यक्षीकरणे
pratyakṣīkaraṇe
|
प्रत्यक्षीकरणानि
pratyakṣīkaraṇāni
|
Vocativo |
प्रत्यक्षीकरण
pratyakṣīkaraṇa
|
प्रत्यक्षीकरणे
pratyakṣīkaraṇe
|
प्रत्यक्षीकरणानि
pratyakṣīkaraṇāni
|
Acusativo |
प्रत्यक्षीकरणम्
pratyakṣīkaraṇam
|
प्रत्यक्षीकरणे
pratyakṣīkaraṇe
|
प्रत्यक्षीकरणानि
pratyakṣīkaraṇāni
|
Instrumental |
प्रत्यक्षीकरणेन
pratyakṣīkaraṇena
|
प्रत्यक्षीकरणाभ्याम्
pratyakṣīkaraṇābhyām
|
प्रत्यक्षीकरणैः
pratyakṣīkaraṇaiḥ
|
Dativo |
प्रत्यक्षीकरणाय
pratyakṣīkaraṇāya
|
प्रत्यक्षीकरणाभ्याम्
pratyakṣīkaraṇābhyām
|
प्रत्यक्षीकरणेभ्यः
pratyakṣīkaraṇebhyaḥ
|
Ablativo |
प्रत्यक्षीकरणात्
pratyakṣīkaraṇāt
|
प्रत्यक्षीकरणाभ्याम्
pratyakṣīkaraṇābhyām
|
प्रत्यक्षीकरणेभ्यः
pratyakṣīkaraṇebhyaḥ
|
Genitivo |
प्रत्यक्षीकरणस्य
pratyakṣīkaraṇasya
|
प्रत्यक्षीकरणयोः
pratyakṣīkaraṇayoḥ
|
प्रत्यक्षीकरणानाम्
pratyakṣīkaraṇānām
|
Locativo |
प्रत्यक्षीकरणे
pratyakṣīkaraṇe
|
प्रत्यक्षीकरणयोः
pratyakṣīkaraṇayoḥ
|
प्रत्यक्षीकरणेषु
pratyakṣīkaraṇeṣu
|