Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षीकृता pratyakṣīkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षीकृता pratyakṣīkṛtā
प्रत्यक्षीकृते pratyakṣīkṛte
प्रत्यक्षीकृताः pratyakṣīkṛtāḥ
Vocative प्रत्यक्षीकृते pratyakṣīkṛte
प्रत्यक्षीकृते pratyakṣīkṛte
प्रत्यक्षीकृताः pratyakṣīkṛtāḥ
Accusative प्रत्यक्षीकृताम् pratyakṣīkṛtām
प्रत्यक्षीकृते pratyakṣīkṛte
प्रत्यक्षीकृताः pratyakṣīkṛtāḥ
Instrumental प्रत्यक्षीकृतया pratyakṣīkṛtayā
प्रत्यक्षीकृताभ्याम् pratyakṣīkṛtābhyām
प्रत्यक्षीकृताभिः pratyakṣīkṛtābhiḥ
Dative प्रत्यक्षीकृतायै pratyakṣīkṛtāyai
प्रत्यक्षीकृताभ्याम् pratyakṣīkṛtābhyām
प्रत्यक्षीकृताभ्यः pratyakṣīkṛtābhyaḥ
Ablative प्रत्यक्षीकृतायाः pratyakṣīkṛtāyāḥ
प्रत्यक्षीकृताभ्याम् pratyakṣīkṛtābhyām
प्रत्यक्षीकृताभ्यः pratyakṣīkṛtābhyaḥ
Genitive प्रत्यक्षीकृतायाः pratyakṣīkṛtāyāḥ
प्रत्यक्षीकृतयोः pratyakṣīkṛtayoḥ
प्रत्यक्षीकृतानाम् pratyakṣīkṛtānām
Locative प्रत्यक्षीकृतायाम् pratyakṣīkṛtāyām
प्रत्यक्षीकृतयोः pratyakṣīkṛtayoḥ
प्रत्यक्षीकृतासु pratyakṣīkṛtāsu