| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षीकृता
pratyakṣīkṛtā
|
प्रत्यक्षीकृते
pratyakṣīkṛte
|
प्रत्यक्षीकृताः
pratyakṣīkṛtāḥ
|
Vocativo |
प्रत्यक्षीकृते
pratyakṣīkṛte
|
प्रत्यक्षीकृते
pratyakṣīkṛte
|
प्रत्यक्षीकृताः
pratyakṣīkṛtāḥ
|
Acusativo |
प्रत्यक्षीकृताम्
pratyakṣīkṛtām
|
प्रत्यक्षीकृते
pratyakṣīkṛte
|
प्रत्यक्षीकृताः
pratyakṣīkṛtāḥ
|
Instrumental |
प्रत्यक्षीकृतया
pratyakṣīkṛtayā
|
प्रत्यक्षीकृताभ्याम्
pratyakṣīkṛtābhyām
|
प्रत्यक्षीकृताभिः
pratyakṣīkṛtābhiḥ
|
Dativo |
प्रत्यक्षीकृतायै
pratyakṣīkṛtāyai
|
प्रत्यक्षीकृताभ्याम्
pratyakṣīkṛtābhyām
|
प्रत्यक्षीकृताभ्यः
pratyakṣīkṛtābhyaḥ
|
Ablativo |
प्रत्यक्षीकृतायाः
pratyakṣīkṛtāyāḥ
|
प्रत्यक्षीकृताभ्याम्
pratyakṣīkṛtābhyām
|
प्रत्यक्षीकृताभ्यः
pratyakṣīkṛtābhyaḥ
|
Genitivo |
प्रत्यक्षीकृतायाः
pratyakṣīkṛtāyāḥ
|
प्रत्यक्षीकृतयोः
pratyakṣīkṛtayoḥ
|
प्रत्यक्षीकृतानाम्
pratyakṣīkṛtānām
|
Locativo |
प्रत्यक्षीकृतायाम्
pratyakṣīkṛtāyām
|
प्रत्यक्षीकृतयोः
pratyakṣīkṛtayoḥ
|
प्रत्यक्षीकृतासु
pratyakṣīkṛtāsu
|