Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षीकृत pratyakṣīkṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षीकृतम् pratyakṣīkṛtam
प्रत्यक्षीकृते pratyakṣīkṛte
प्रत्यक्षीकृतानि pratyakṣīkṛtāni
Vocative प्रत्यक्षीकृत pratyakṣīkṛta
प्रत्यक्षीकृते pratyakṣīkṛte
प्रत्यक्षीकृतानि pratyakṣīkṛtāni
Accusative प्रत्यक्षीकृतम् pratyakṣīkṛtam
प्रत्यक्षीकृते pratyakṣīkṛte
प्रत्यक्षीकृतानि pratyakṣīkṛtāni
Instrumental प्रत्यक्षीकृतेन pratyakṣīkṛtena
प्रत्यक्षीकृताभ्याम् pratyakṣīkṛtābhyām
प्रत्यक्षीकृतैः pratyakṣīkṛtaiḥ
Dative प्रत्यक्षीकृताय pratyakṣīkṛtāya
प्रत्यक्षीकृताभ्याम् pratyakṣīkṛtābhyām
प्रत्यक्षीकृतेभ्यः pratyakṣīkṛtebhyaḥ
Ablative प्रत्यक्षीकृतात् pratyakṣīkṛtāt
प्रत्यक्षीकृताभ्याम् pratyakṣīkṛtābhyām
प्रत्यक्षीकृतेभ्यः pratyakṣīkṛtebhyaḥ
Genitive प्रत्यक्षीकृतस्य pratyakṣīkṛtasya
प्रत्यक्षीकृतयोः pratyakṣīkṛtayoḥ
प्रत्यक्षीकृतानाम् pratyakṣīkṛtānām
Locative प्रत्यक्षीकृते pratyakṣīkṛte
प्रत्यक्षीकृतयोः pratyakṣīkṛtayoḥ
प्रत्यक्षीकृतेषु pratyakṣīkṛteṣu