| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षीकृतम्
pratyakṣīkṛtam
|
प्रत्यक्षीकृते
pratyakṣīkṛte
|
प्रत्यक्षीकृतानि
pratyakṣīkṛtāni
|
Vocativo |
प्रत्यक्षीकृत
pratyakṣīkṛta
|
प्रत्यक्षीकृते
pratyakṣīkṛte
|
प्रत्यक्षीकृतानि
pratyakṣīkṛtāni
|
Acusativo |
प्रत्यक्षीकृतम्
pratyakṣīkṛtam
|
प्रत्यक्षीकृते
pratyakṣīkṛte
|
प्रत्यक्षीकृतानि
pratyakṣīkṛtāni
|
Instrumental |
प्रत्यक्षीकृतेन
pratyakṣīkṛtena
|
प्रत्यक्षीकृताभ्याम्
pratyakṣīkṛtābhyām
|
प्रत्यक्षीकृतैः
pratyakṣīkṛtaiḥ
|
Dativo |
प्रत्यक्षीकृताय
pratyakṣīkṛtāya
|
प्रत्यक्षीकृताभ्याम्
pratyakṣīkṛtābhyām
|
प्रत्यक्षीकृतेभ्यः
pratyakṣīkṛtebhyaḥ
|
Ablativo |
प्रत्यक्षीकृतात्
pratyakṣīkṛtāt
|
प्रत्यक्षीकृताभ्याम्
pratyakṣīkṛtābhyām
|
प्रत्यक्षीकृतेभ्यः
pratyakṣīkṛtebhyaḥ
|
Genitivo |
प्रत्यक्षीकृतस्य
pratyakṣīkṛtasya
|
प्रत्यक्षीकृतयोः
pratyakṣīkṛtayoḥ
|
प्रत्यक्षीकृतानाम्
pratyakṣīkṛtānām
|
Locativo |
प्रत्यक्षीकृते
pratyakṣīkṛte
|
प्रत्यक्षीकृतयोः
pratyakṣīkṛtayoḥ
|
प्रत्यक्षीकृतेषु
pratyakṣīkṛteṣu
|