Sanskrit tools

Sanskrit declension


Declension of प्रत्यञ्च् pratyañc, m.

Reference(s): Müller p. 81, §181 - .
To learn more, see Introduction to nouns with two and three bases in our online grammar.
SingularDualPlural
Nominative प्रत्यङ् pratyaṅ
प्रत्यञ्चौ pratyañcau
प्रत्यञ्चः pratyañcaḥ
Vocative प्रत्यङ् pratyaṅ
प्रत्यञ्चौ pratyañcau
प्रत्यञ्चः pratyañcaḥ
Accusative प्रत्यञ्चम् pratyañcam
प्रत्यञ्चौ pratyañcau
प्रतीचः pratīcaḥ
Instrumental प्रतीचा pratīcā
प्रत्यग्भ्याम् pratyagbhyām
प्रत्यग्भिः pratyagbhiḥ
Dative प्रतीचे pratīce
प्रत्यग्भ्याम् pratyagbhyām
प्रत्यग्भ्यः pratyagbhyaḥ
Ablative प्रतीचः pratīcaḥ
प्रत्यग्भ्याम् pratyagbhyām
प्रत्यग्भ्यः pratyagbhyaḥ
Genitive प्रतीचः pratīcaḥ
प्रतीचोः pratīcoḥ
प्रतीचाम् pratīcām
Locative प्रतीचि pratīci
प्रतीचोः pratīcoḥ
प्रत्यक्षु pratyakṣu