Singular | Dual | Plural | |
Nominative |
प्रत्यङ्
pratyaṅ |
प्रत्यञ्चौ
pratyañcau |
प्रत्यञ्चः
pratyañcaḥ |
Vocative |
प्रत्यङ्
pratyaṅ |
प्रत्यञ्चौ
pratyañcau |
प्रत्यञ्चः
pratyañcaḥ |
Accusative |
प्रत्यञ्चम्
pratyañcam |
प्रत्यञ्चौ
pratyañcau |
प्रतीचः
pratīcaḥ |
Instrumental |
प्रतीचा
pratīcā |
प्रत्यग्भ्याम्
pratyagbhyām |
प्रत्यग्भिः
pratyagbhiḥ |
Dative |
प्रतीचे
pratīce |
प्रत्यग्भ्याम्
pratyagbhyām |
प्रत्यग्भ्यः
pratyagbhyaḥ |
Ablative |
प्रतीचः
pratīcaḥ |
प्रत्यग्भ्याम्
pratyagbhyām |
प्रत्यग्भ्यः
pratyagbhyaḥ |
Genitive |
प्रतीचः
pratīcaḥ |
प्रतीचोः
pratīcoḥ |
प्रतीचाम्
pratīcām |
Locative |
प्रतीचि
pratīci |
प्रतीचोः
pratīcoḥ |
प्रत्यक्षु
pratyakṣu |