| Singular | Dual | Plural | |
| Nominative |
प्रत्यक्
pratyak |
प्रतीची
pratīcī |
प्रत्यञ्चि
pratyañci |
| Vocative |
प्रत्यक्
pratyak |
प्रतीची
pratīcī |
प्रत्यञ्चि
pratyañci |
| Accusative |
प्रत्यक्
pratyak |
प्रतीची
pratīcī |
प्रत्यञ्चि
pratyañci |
| Instrumental |
प्रतीचा
pratīcā |
प्रत्यग्भ्याम्
pratyagbhyām |
प्रत्यग्भिः
pratyagbhiḥ |
| Dative |
प्रतीचे
pratīce |
प्रत्यग्भ्याम्
pratyagbhyām |
प्रत्यग्भ्यः
pratyagbhyaḥ |
| Ablative |
प्रतीचः
pratīcaḥ |
प्रत्यग्भ्याम्
pratyagbhyām |
प्रत्यग्भ्यः
pratyagbhyaḥ |
| Genitive |
प्रतीचः
pratīcaḥ |
प्रतीचोः
pratīcoḥ |
प्रतीचाम्
pratīcām |
| Locative |
प्रतीचि
pratīci |
प्रतीचोः
pratīcoḥ |
प्रत्यक्षु
pratyakṣu |