Sanskrit tools

Sanskrit declension


Declension of अकनिष्ठग akaniṣṭhaga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकनिष्ठगः akaniṣṭhagaḥ
अकनिष्ठगौ akaniṣṭhagau
अकनिष्ठगाः akaniṣṭhagāḥ
Vocative अकनिष्ठग akaniṣṭhaga
अकनिष्ठगौ akaniṣṭhagau
अकनिष्ठगाः akaniṣṭhagāḥ
Accusative अकनिष्ठगम् akaniṣṭhagam
अकनिष्ठगौ akaniṣṭhagau
अकनिष्ठगान् akaniṣṭhagān
Instrumental अकनिष्ठगेन akaniṣṭhagena
अकनिष्ठगाभ्याम् akaniṣṭhagābhyām
अकनिष्ठगैः akaniṣṭhagaiḥ
Dative अकनिष्ठगाय akaniṣṭhagāya
अकनिष्ठगाभ्याम् akaniṣṭhagābhyām
अकनिष्ठगेभ्यः akaniṣṭhagebhyaḥ
Ablative अकनिष्ठगात् akaniṣṭhagāt
अकनिष्ठगाभ्याम् akaniṣṭhagābhyām
अकनिष्ठगेभ्यः akaniṣṭhagebhyaḥ
Genitive अकनिष्ठगस्य akaniṣṭhagasya
अकनिष्ठगयोः akaniṣṭhagayoḥ
अकनिष्ठगानाम् akaniṣṭhagānām
Locative अकनिष्ठगे akaniṣṭhage
अकनिष्ठगयोः akaniṣṭhagayoḥ
अकनिष्ठगेषु akaniṣṭhageṣu