| Singular | Dual | Plural |
Nominativo |
अकनिष्ठगः
akaniṣṭhagaḥ
|
अकनिष्ठगौ
akaniṣṭhagau
|
अकनिष्ठगाः
akaniṣṭhagāḥ
|
Vocativo |
अकनिष्ठग
akaniṣṭhaga
|
अकनिष्ठगौ
akaniṣṭhagau
|
अकनिष्ठगाः
akaniṣṭhagāḥ
|
Acusativo |
अकनिष्ठगम्
akaniṣṭhagam
|
अकनिष्ठगौ
akaniṣṭhagau
|
अकनिष्ठगान्
akaniṣṭhagān
|
Instrumental |
अकनिष्ठगेन
akaniṣṭhagena
|
अकनिष्ठगाभ्याम्
akaniṣṭhagābhyām
|
अकनिष्ठगैः
akaniṣṭhagaiḥ
|
Dativo |
अकनिष्ठगाय
akaniṣṭhagāya
|
अकनिष्ठगाभ्याम्
akaniṣṭhagābhyām
|
अकनिष्ठगेभ्यः
akaniṣṭhagebhyaḥ
|
Ablativo |
अकनिष्ठगात्
akaniṣṭhagāt
|
अकनिष्ठगाभ्याम्
akaniṣṭhagābhyām
|
अकनिष्ठगेभ्यः
akaniṣṭhagebhyaḥ
|
Genitivo |
अकनिष्ठगस्य
akaniṣṭhagasya
|
अकनिष्ठगयोः
akaniṣṭhagayoḥ
|
अकनिष्ठगानाम्
akaniṣṭhagānām
|
Locativo |
अकनिष्ठगे
akaniṣṭhage
|
अकनिष्ठगयोः
akaniṣṭhagayoḥ
|
अकनिष्ठगेषु
akaniṣṭhageṣu
|