Sanskrit tools

Sanskrit declension


Declension of प्रभाकरवर्मन् prabhākaravarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative प्रभाकरवर्मा prabhākaravarmā
प्रभाकरवर्माणौ prabhākaravarmāṇau
प्रभाकरवर्माणः prabhākaravarmāṇaḥ
Vocative प्रभाकरवर्मन् prabhākaravarman
प्रभाकरवर्माणौ prabhākaravarmāṇau
प्रभाकरवर्माणः prabhākaravarmāṇaḥ
Accusative प्रभाकरवर्माणम् prabhākaravarmāṇam
प्रभाकरवर्माणौ prabhākaravarmāṇau
प्रभाकरवर्मणः prabhākaravarmaṇaḥ
Instrumental प्रभाकरवर्मणा prabhākaravarmaṇā
प्रभाकरवर्मभ्याम् prabhākaravarmabhyām
प्रभाकरवर्मभिः prabhākaravarmabhiḥ
Dative प्रभाकरवर्मणे prabhākaravarmaṇe
प्रभाकरवर्मभ्याम् prabhākaravarmabhyām
प्रभाकरवर्मभ्यः prabhākaravarmabhyaḥ
Ablative प्रभाकरवर्मणः prabhākaravarmaṇaḥ
प्रभाकरवर्मभ्याम् prabhākaravarmabhyām
प्रभाकरवर्मभ्यः prabhākaravarmabhyaḥ
Genitive प्रभाकरवर्मणः prabhākaravarmaṇaḥ
प्रभाकरवर्मणोः prabhākaravarmaṇoḥ
प्रभाकरवर्मणाम् prabhākaravarmaṇām
Locative प्रभाकरवर्मणि prabhākaravarmaṇi
प्रभाकरवर्मणोः prabhākaravarmaṇoḥ
प्रभाकरवर्मसु prabhākaravarmasu