| Singular | Dual | Plural |
Nominativo |
प्रभाकरवर्मा
prabhākaravarmā
|
प्रभाकरवर्माणौ
prabhākaravarmāṇau
|
प्रभाकरवर्माणः
prabhākaravarmāṇaḥ
|
Vocativo |
प्रभाकरवर्मन्
prabhākaravarman
|
प्रभाकरवर्माणौ
prabhākaravarmāṇau
|
प्रभाकरवर्माणः
prabhākaravarmāṇaḥ
|
Acusativo |
प्रभाकरवर्माणम्
prabhākaravarmāṇam
|
प्रभाकरवर्माणौ
prabhākaravarmāṇau
|
प्रभाकरवर्मणः
prabhākaravarmaṇaḥ
|
Instrumental |
प्रभाकरवर्मणा
prabhākaravarmaṇā
|
प्रभाकरवर्मभ्याम्
prabhākaravarmabhyām
|
प्रभाकरवर्मभिः
prabhākaravarmabhiḥ
|
Dativo |
प्रभाकरवर्मणे
prabhākaravarmaṇe
|
प्रभाकरवर्मभ्याम्
prabhākaravarmabhyām
|
प्रभाकरवर्मभ्यः
prabhākaravarmabhyaḥ
|
Ablativo |
प्रभाकरवर्मणः
prabhākaravarmaṇaḥ
|
प्रभाकरवर्मभ्याम्
prabhākaravarmabhyām
|
प्रभाकरवर्मभ्यः
prabhākaravarmabhyaḥ
|
Genitivo |
प्रभाकरवर्मणः
prabhākaravarmaṇaḥ
|
प्रभाकरवर्मणोः
prabhākaravarmaṇoḥ
|
प्रभाकरवर्मणाम्
prabhākaravarmaṇām
|
Locativo |
प्रभाकरवर्मणि
prabhākaravarmaṇi
|
प्रभाकरवर्मणोः
prabhākaravarmaṇoḥ
|
प्रभाकरवर्मसु
prabhākaravarmasu
|