| Singular | Dual | Plural |
Nominative |
प्रभाकरस्वामी
prabhākarasvāmī
|
प्रभाकरस्वामिनौ
prabhākarasvāminau
|
प्रभाकरस्वामिनः
prabhākarasvāminaḥ
|
Vocative |
प्रभाकरस्वामिन्
prabhākarasvāmin
|
प्रभाकरस्वामिनौ
prabhākarasvāminau
|
प्रभाकरस्वामिनः
prabhākarasvāminaḥ
|
Accusative |
प्रभाकरस्वामिनम्
prabhākarasvāminam
|
प्रभाकरस्वामिनौ
prabhākarasvāminau
|
प्रभाकरस्वामिनः
prabhākarasvāminaḥ
|
Instrumental |
प्रभाकरस्वामिना
prabhākarasvāminā
|
प्रभाकरस्वामिभ्याम्
prabhākarasvāmibhyām
|
प्रभाकरस्वामिभिः
prabhākarasvāmibhiḥ
|
Dative |
प्रभाकरस्वामिने
prabhākarasvāmine
|
प्रभाकरस्वामिभ्याम्
prabhākarasvāmibhyām
|
प्रभाकरस्वामिभ्यः
prabhākarasvāmibhyaḥ
|
Ablative |
प्रभाकरस्वामिनः
prabhākarasvāminaḥ
|
प्रभाकरस्वामिभ्याम्
prabhākarasvāmibhyām
|
प्रभाकरस्वामिभ्यः
prabhākarasvāmibhyaḥ
|
Genitive |
प्रभाकरस्वामिनः
prabhākarasvāminaḥ
|
प्रभाकरस्वामिनोः
prabhākarasvāminoḥ
|
प्रभाकरस्वामिनाम्
prabhākarasvāminām
|
Locative |
प्रभाकरस्वामिनि
prabhākarasvāmini
|
प्रभाकरस्वामिनोः
prabhākarasvāminoḥ
|
प्रभाकरस्वामिषु
prabhākarasvāmiṣu
|