Sanskrit tools

Sanskrit declension


Declension of प्रभाकरस्वामिन् prabhākarasvāmin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्रभाकरस्वामी prabhākarasvāmī
प्रभाकरस्वामिनौ prabhākarasvāminau
प्रभाकरस्वामिनः prabhākarasvāminaḥ
Vocative प्रभाकरस्वामिन् prabhākarasvāmin
प्रभाकरस्वामिनौ prabhākarasvāminau
प्रभाकरस्वामिनः prabhākarasvāminaḥ
Accusative प्रभाकरस्वामिनम् prabhākarasvāminam
प्रभाकरस्वामिनौ prabhākarasvāminau
प्रभाकरस्वामिनः prabhākarasvāminaḥ
Instrumental प्रभाकरस्वामिना prabhākarasvāminā
प्रभाकरस्वामिभ्याम् prabhākarasvāmibhyām
प्रभाकरस्वामिभिः prabhākarasvāmibhiḥ
Dative प्रभाकरस्वामिने prabhākarasvāmine
प्रभाकरस्वामिभ्याम् prabhākarasvāmibhyām
प्रभाकरस्वामिभ्यः prabhākarasvāmibhyaḥ
Ablative प्रभाकरस्वामिनः prabhākarasvāminaḥ
प्रभाकरस्वामिभ्याम् prabhākarasvāmibhyām
प्रभाकरस्वामिभ्यः prabhākarasvāmibhyaḥ
Genitive प्रभाकरस्वामिनः prabhākarasvāminaḥ
प्रभाकरस्वामिनोः prabhākarasvāminoḥ
प्रभाकरस्वामिनाम् prabhākarasvāminām
Locative प्रभाकरस्वामिनि prabhākarasvāmini
प्रभाकरस्वामिनोः prabhākarasvāminoḥ
प्रभाकरस्वामिषु prabhākarasvāmiṣu