| Singular | Dual | Plural |
Nominativo |
प्रभाकरस्वामी
prabhākarasvāmī
|
प्रभाकरस्वामिनौ
prabhākarasvāminau
|
प्रभाकरस्वामिनः
prabhākarasvāminaḥ
|
Vocativo |
प्रभाकरस्वामिन्
prabhākarasvāmin
|
प्रभाकरस्वामिनौ
prabhākarasvāminau
|
प्रभाकरस्वामिनः
prabhākarasvāminaḥ
|
Acusativo |
प्रभाकरस्वामिनम्
prabhākarasvāminam
|
प्रभाकरस्वामिनौ
prabhākarasvāminau
|
प्रभाकरस्वामिनः
prabhākarasvāminaḥ
|
Instrumental |
प्रभाकरस्वामिना
prabhākarasvāminā
|
प्रभाकरस्वामिभ्याम्
prabhākarasvāmibhyām
|
प्रभाकरस्वामिभिः
prabhākarasvāmibhiḥ
|
Dativo |
प्रभाकरस्वामिने
prabhākarasvāmine
|
प्रभाकरस्वामिभ्याम्
prabhākarasvāmibhyām
|
प्रभाकरस्वामिभ्यः
prabhākarasvāmibhyaḥ
|
Ablativo |
प्रभाकरस्वामिनः
prabhākarasvāminaḥ
|
प्रभाकरस्वामिभ्याम्
prabhākarasvāmibhyām
|
प्रभाकरस्वामिभ्यः
prabhākarasvāmibhyaḥ
|
Genitivo |
प्रभाकरस्वामिनः
prabhākarasvāminaḥ
|
प्रभाकरस्वामिनोः
prabhākarasvāminoḥ
|
प्रभाकरस्वामिनाम्
prabhākarasvāminām
|
Locativo |
प्रभाकरस्वामिनि
prabhākarasvāmini
|
प्रभाकरस्वामिनोः
prabhākarasvāminoḥ
|
प्रभाकरस्वामिषु
prabhākarasvāmiṣu
|