| Singular | Dual | Plural |
Nominative |
प्रभाकराह्निकी
prabhākarāhnikī
|
प्रभाकराह्निक्यौ
prabhākarāhnikyau
|
प्रभाकराह्निक्यः
prabhākarāhnikyaḥ
|
Vocative |
प्रभाकराह्निकि
prabhākarāhniki
|
प्रभाकराह्निक्यौ
prabhākarāhnikyau
|
प्रभाकराह्निक्यः
prabhākarāhnikyaḥ
|
Accusative |
प्रभाकराह्निकीम्
prabhākarāhnikīm
|
प्रभाकराह्निक्यौ
prabhākarāhnikyau
|
प्रभाकराह्निकीः
prabhākarāhnikīḥ
|
Instrumental |
प्रभाकराह्निक्या
prabhākarāhnikyā
|
प्रभाकराह्निकीभ्याम्
prabhākarāhnikībhyām
|
प्रभाकराह्निकीभिः
prabhākarāhnikībhiḥ
|
Dative |
प्रभाकराह्निक्यै
prabhākarāhnikyai
|
प्रभाकराह्निकीभ्याम्
prabhākarāhnikībhyām
|
प्रभाकराह्निकीभ्यः
prabhākarāhnikībhyaḥ
|
Ablative |
प्रभाकराह्निक्याः
prabhākarāhnikyāḥ
|
प्रभाकराह्निकीभ्याम्
prabhākarāhnikībhyām
|
प्रभाकराह्निकीभ्यः
prabhākarāhnikībhyaḥ
|
Genitive |
प्रभाकराह्निक्याः
prabhākarāhnikyāḥ
|
प्रभाकराह्निक्योः
prabhākarāhnikyoḥ
|
प्रभाकराह्निकीनाम्
prabhākarāhnikīnām
|
Locative |
प्रभाकराह्निक्याम्
prabhākarāhnikyām
|
प्रभाकराह्निक्योः
prabhākarāhnikyoḥ
|
प्रभाकराह्निकीषु
prabhākarāhnikīṣu
|