Sanskrit tools

Sanskrit declension


Declension of प्रभाकराह्निकी prabhākarāhnikī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रभाकराह्निकी prabhākarāhnikī
प्रभाकराह्निक्यौ prabhākarāhnikyau
प्रभाकराह्निक्यः prabhākarāhnikyaḥ
Vocative प्रभाकराह्निकि prabhākarāhniki
प्रभाकराह्निक्यौ prabhākarāhnikyau
प्रभाकराह्निक्यः prabhākarāhnikyaḥ
Accusative प्रभाकराह्निकीम् prabhākarāhnikīm
प्रभाकराह्निक्यौ prabhākarāhnikyau
प्रभाकराह्निकीः prabhākarāhnikīḥ
Instrumental प्रभाकराह्निक्या prabhākarāhnikyā
प्रभाकराह्निकीभ्याम् prabhākarāhnikībhyām
प्रभाकराह्निकीभिः prabhākarāhnikībhiḥ
Dative प्रभाकराह्निक्यै prabhākarāhnikyai
प्रभाकराह्निकीभ्याम् prabhākarāhnikībhyām
प्रभाकराह्निकीभ्यः prabhākarāhnikībhyaḥ
Ablative प्रभाकराह्निक्याः prabhākarāhnikyāḥ
प्रभाकराह्निकीभ्याम् prabhākarāhnikībhyām
प्रभाकराह्निकीभ्यः prabhākarāhnikībhyaḥ
Genitive प्रभाकराह्निक्याः prabhākarāhnikyāḥ
प्रभाकराह्निक्योः prabhākarāhnikyoḥ
प्रभाकराह्निकीनाम् prabhākarāhnikīnām
Locative प्रभाकराह्निक्याम् prabhākarāhnikyām
प्रभाकराह्निक्योः prabhākarāhnikyoḥ
प्रभाकराह्निकीषु prabhākarāhnikīṣu