| Singular | Dual | Plural |
Nominative |
प्रभाञ्जनः
prabhāñjanaḥ
|
प्रभाञ्जनौ
prabhāñjanau
|
प्रभाञ्जनाः
prabhāñjanāḥ
|
Vocative |
प्रभाञ्जन
prabhāñjana
|
प्रभाञ्जनौ
prabhāñjanau
|
प्रभाञ्जनाः
prabhāñjanāḥ
|
Accusative |
प्रभाञ्जनम्
prabhāñjanam
|
प्रभाञ्जनौ
prabhāñjanau
|
प्रभाञ्जनान्
prabhāñjanān
|
Instrumental |
प्रभाञ्जनेन
prabhāñjanena
|
प्रभाञ्जनाभ्याम्
prabhāñjanābhyām
|
प्रभाञ्जनैः
prabhāñjanaiḥ
|
Dative |
प्रभाञ्जनाय
prabhāñjanāya
|
प्रभाञ्जनाभ्याम्
prabhāñjanābhyām
|
प्रभाञ्जनेभ्यः
prabhāñjanebhyaḥ
|
Ablative |
प्रभाञ्जनात्
prabhāñjanāt
|
प्रभाञ्जनाभ्याम्
prabhāñjanābhyām
|
प्रभाञ्जनेभ्यः
prabhāñjanebhyaḥ
|
Genitive |
प्रभाञ्जनस्य
prabhāñjanasya
|
प्रभाञ्जनयोः
prabhāñjanayoḥ
|
प्रभाञ्जनानाम्
prabhāñjanānām
|
Locative |
प्रभाञ्जने
prabhāñjane
|
प्रभाञ्जनयोः
prabhāñjanayoḥ
|
प्रभाञ्जनेषु
prabhāñjaneṣu
|