Sanskrit tools

Sanskrit declension


Declension of प्रभाञ्जन prabhāñjana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभाञ्जनः prabhāñjanaḥ
प्रभाञ्जनौ prabhāñjanau
प्रभाञ्जनाः prabhāñjanāḥ
Vocative प्रभाञ्जन prabhāñjana
प्रभाञ्जनौ prabhāñjanau
प्रभाञ्जनाः prabhāñjanāḥ
Accusative प्रभाञ्जनम् prabhāñjanam
प्रभाञ्जनौ prabhāñjanau
प्रभाञ्जनान् prabhāñjanān
Instrumental प्रभाञ्जनेन prabhāñjanena
प्रभाञ्जनाभ्याम् prabhāñjanābhyām
प्रभाञ्जनैः prabhāñjanaiḥ
Dative प्रभाञ्जनाय prabhāñjanāya
प्रभाञ्जनाभ्याम् prabhāñjanābhyām
प्रभाञ्जनेभ्यः prabhāñjanebhyaḥ
Ablative प्रभाञ्जनात् prabhāñjanāt
प्रभाञ्जनाभ्याम् prabhāñjanābhyām
प्रभाञ्जनेभ्यः prabhāñjanebhyaḥ
Genitive प्रभाञ्जनस्य prabhāñjanasya
प्रभाञ्जनयोः prabhāñjanayoḥ
प्रभाञ्जनानाम् prabhāñjanānām
Locative प्रभाञ्जने prabhāñjane
प्रभाञ्जनयोः prabhāñjanayoḥ
प्रभाञ्जनेषु prabhāñjaneṣu