| Singular | Dual | Plural |
Nominativo |
प्रभाञ्जनः
prabhāñjanaḥ
|
प्रभाञ्जनौ
prabhāñjanau
|
प्रभाञ्जनाः
prabhāñjanāḥ
|
Vocativo |
प्रभाञ्जन
prabhāñjana
|
प्रभाञ्जनौ
prabhāñjanau
|
प्रभाञ्जनाः
prabhāñjanāḥ
|
Acusativo |
प्रभाञ्जनम्
prabhāñjanam
|
प्रभाञ्जनौ
prabhāñjanau
|
प्रभाञ्जनान्
prabhāñjanān
|
Instrumental |
प्रभाञ्जनेन
prabhāñjanena
|
प्रभाञ्जनाभ्याम्
prabhāñjanābhyām
|
प्रभाञ्जनैः
prabhāñjanaiḥ
|
Dativo |
प्रभाञ्जनाय
prabhāñjanāya
|
प्रभाञ्जनाभ्याम्
prabhāñjanābhyām
|
प्रभाञ्जनेभ्यः
prabhāñjanebhyaḥ
|
Ablativo |
प्रभाञ्जनात्
prabhāñjanāt
|
प्रभाञ्जनाभ्याम्
prabhāñjanābhyām
|
प्रभाञ्जनेभ्यः
prabhāñjanebhyaḥ
|
Genitivo |
प्रभाञ्जनस्य
prabhāñjanasya
|
प्रभाञ्जनयोः
prabhāñjanayoḥ
|
प्रभाञ्जनानाम्
prabhāñjanānām
|
Locativo |
प्रभाञ्जने
prabhāñjane
|
प्रभाञ्जनयोः
prabhāñjanayoḥ
|
प्रभाञ्जनेषु
prabhāñjaneṣu
|