Sanskrit tools

Sanskrit declension


Declension of प्रभातरला prabhātaralā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभातरला prabhātaralā
प्रभातरले prabhātarale
प्रभातरलाः prabhātaralāḥ
Vocative प्रभातरले prabhātarale
प्रभातरले prabhātarale
प्रभातरलाः prabhātaralāḥ
Accusative प्रभातरलाम् prabhātaralām
प्रभातरले prabhātarale
प्रभातरलाः prabhātaralāḥ
Instrumental प्रभातरलया prabhātaralayā
प्रभातरलाभ्याम् prabhātaralābhyām
प्रभातरलाभिः prabhātaralābhiḥ
Dative प्रभातरलायै prabhātaralāyai
प्रभातरलाभ्याम् prabhātaralābhyām
प्रभातरलाभ्यः prabhātaralābhyaḥ
Ablative प्रभातरलायाः prabhātaralāyāḥ
प्रभातरलाभ्याम् prabhātaralābhyām
प्रभातरलाभ्यः prabhātaralābhyaḥ
Genitive प्रभातरलायाः prabhātaralāyāḥ
प्रभातरलयोः prabhātaralayoḥ
प्रभातरलानाम् prabhātaralānām
Locative प्रभातरलायाम् prabhātaralāyām
प्रभातरलयोः prabhātaralayoḥ
प्रभातरलासु prabhātaralāsu