| Singular | Dual | Plural |
Nominativo |
प्रभातरला
prabhātaralā
|
प्रभातरले
prabhātarale
|
प्रभातरलाः
prabhātaralāḥ
|
Vocativo |
प्रभातरले
prabhātarale
|
प्रभातरले
prabhātarale
|
प्रभातरलाः
prabhātaralāḥ
|
Acusativo |
प्रभातरलाम्
prabhātaralām
|
प्रभातरले
prabhātarale
|
प्रभातरलाः
prabhātaralāḥ
|
Instrumental |
प्रभातरलया
prabhātaralayā
|
प्रभातरलाभ्याम्
prabhātaralābhyām
|
प्रभातरलाभिः
prabhātaralābhiḥ
|
Dativo |
प्रभातरलायै
prabhātaralāyai
|
प्रभातरलाभ्याम्
prabhātaralābhyām
|
प्रभातरलाभ्यः
prabhātaralābhyaḥ
|
Ablativo |
प्रभातरलायाः
prabhātaralāyāḥ
|
प्रभातरलाभ्याम्
prabhātaralābhyām
|
प्रभातरलाभ्यः
prabhātaralābhyaḥ
|
Genitivo |
प्रभातरलायाः
prabhātaralāyāḥ
|
प्रभातरलयोः
prabhātaralayoḥ
|
प्रभातरलानाम्
prabhātaralānām
|
Locativo |
प्रभातरलायाम्
prabhātaralāyām
|
प्रभातरलयोः
prabhātaralayoḥ
|
प्रभातरलासु
prabhātaralāsu
|